Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिबत्ति-३, दीव० पत्रत्ताओ एतेणं सब्यो परिवारो पउमाणं भाणियतव्यो से णं पउमे अण्णेहिं तिहिं पउमपरिक्वेहिं सयतो समंता संपरिक्खित्ते तं जहा-अम्भितरेणं पझिमेणं बाहिएणं अअितरए पउमपरिक्खेवे बत्तीसं पउपसयसाहस्सीओ पत्रताओ मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पन्नत्ताओ बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओपन्नताओ एवमेव सपुव्वावरेणं एगा पउमकोडी वीसं च पउमसतसहस्सा भवतीति मक्खायं, से केणद्वेणं भंते एवं वृचतिनोलवंतहहे नीलवंतद्दहे गोयमा नीलवंतद्दहे णं तस्थ-तत्थ देसे तहि-तहिं बहूई उप्पलाई जाव सहस्सपत्ताई नीलपंतप्पभाई नीलवंतागारई नीलवंतवण्णाई नीलवंतवण्णाभाई नीलवंते एस्थ नागकुमारिदे नागकुमारराया महिड्डिए जाय पलिओवपट्टितीए परिवसति से णं तत्थ चउण्हं सामाणिय-साहस्सीणं जाव सोलसण्हं आयरस्वदेवसाहस्सीणं नीलवंतद्दहस्स नीलवंताए य रायहाणीए अण्णेसिं च बहूणं वाणमंतराणं देवाणं य देवीणं य आहेवचं जाव विहाति से तेणटेणं गोवमा एवं वुच्चति-नीलचंतद्दहे नीलवंतद्दहे ।१५०1.149 (१८८) कहि णं भंते नीलवंतस्स नागकुमाररिंदस्स नागकुमाररण्णो नीलवंता नाम रायहाणी, नीलवंतद्दहस्सुत्तरेणं अण्णंमि जंबुद्दीवे दीवे वारस जोयणसहस्साई जहा विजयस्स १५१-१1-150-1 (१८९) नीलवंतद्दहस्स णं पुरस्थिम-पचस्थियेणं दस-दस जोयणाइं अबाधाए एत्थ णं दसदस कंचणगपव्यता पत्रता तेणं कंचणगपब्वता एगमेगंजोयणसतं उड्ढं उच्चत्तेणं पणवीसंपणवीसं जोयणाइं उब्वेहेणं मूले एगपेगं जोयणसतं चिक्खंभेणं मन्झे पन्नत्तरि जोयणाई विक्खंभेणं उवरि पन्नासंजोयणाई चिक्खंभेणं नले तिष्णि सोलसतो जोवणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सत्ततीसे जोयणसते किंचिबिसेसूणे परिक्खेवणं उवरि एगं अलावणं जोयणसतं किंचिचिसेसूणे परिक्रोवेणं मूले वित्यिण्णा मझे संखित्ता उपिं तणुया गोपुच्छसंठाणसंठिता सव्वकंचणया अच्छा जाब पडिरूवा पत्तेयं पत्तेयं परमवरवेड्यापरिक्खित्ता पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता वण्णओतेसिणं कंचणगपब्वताणं उप्पिं बहसमरमणिज्जा भूमिभागा पत्रत्ताजाव आसयंति तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं पासाय-यडेंसए पन्नत्तेसड्ढबावडिं जोयणाई उड्ढे उच्चत्तेणं एक्कतीसंजोयणाई कोसं च विखंभेणं मणिपेढिया दोजोयणिया सीहासणा सपरिवारा, से केणद्वेणं भंते एवं बुच्चतिकंचणगपव्वता कंचणगपव्वता गोयमा कंचणगेसुण पव्वतेसु तत्य-तत्थ देसे तहि-तहिं वावीसु उप्पलाईजाब कंचणगवण्णाभाई कंचणगा य एत्य देवा महिड्ढीया जाव विहरंति से तेणगुणं रायहाणीओ वि तहेव उत्तरेणं विजयरायहाणिसरिसियाओ अण्णंपि जंबुद्दीवे कहिणं भंते उत्तरकुराए कुराए उत्तरकुरूद्दहे नामं दहे पन्नते गोयमा नीलवंतद्दहस्स दाहिणिल्लाओ चरिमंतओ अट्ठचोत्तीसे जोयणसते एवं सो चेव गमो नेतव्यो जो नीलवंतद्दहस्स सव्येसि सरिसको दहसरिनामा य देवा सव्वेसिं पुरस्थिमपञ्चस्थिमेणं कंचणगपव्वता दस-दस एकप्पमाणा उत्तरेणं रायहाणीओ अण्णंपि जंबुद्दीवे, कहि णं भंते चंदद्दहे एरावणदहे मालवंतद्दहे एवं एक्केकको नेयव्यो।१५१/-150 (१९०) कहि णं भंते उत्तरकुराए कुराए जंबू-सुदंसणाए जंबूपोदे नाम पेढे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्ववस्स उत्तरपुरथिमेणं नीलवंतस्स वासधरपव्वतस्स दाहिणेणं पालवंतस्स वरखारपदयस्स पच्चस्थिमेणं गंधमादणस्स वक्खारपव्वयस्स पुरस्थिमेणं सीताए महानदीए For Private And Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162