Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवाजीवाभिगम ६/-/३६५
१३८
तिकालो एवं सव्वाणं तिरिक्खजोणियवत्राणं तिरिक्खजोणियाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरीवमसतपुहत्तं सातिरेगं अप्पाबहुयं सव्यत्योवाओ मणुस्सीओ, मणुस्सा असंखेज्जगुणा नेरइया असंखेजगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेज्जगुणा देवीओ संखेज्जगुणाओ, तिरिक्खजोगिया अनंतगुणा सेत्तं सत्तविहा संसारसमावण्णगा जीवा । २४१/-240 ● छुट्टी पडिवती सत्ता •
सत्तमीपडिवत्ती - [ अट्ठविहपडिवत्ती ]
(३६४) तत्य जेते णं एवमाहंसु अडविहा संसारसमावण्णगा जीवा ते एवमाहंसु-पढमसमयनेरइया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसयमयदेवा, पढमसमयनेरइयस्स णं भंते केवतियं कालं ठिती पत्रत्ता गोयमा एगं समयं ठिती पत्रत्ता अपढमसमयनेरइयस्स जहन्नेणं दसवाससहस्साइं समयूणाई उक्कोसेणं तेत्तीसं सागरोबमाई समयूणाई एवं सव्वेसिं पढमसमयगाणं एवं समयं अपदमसमयतिरिक्खजोणियाणं जहण्णेणं खुड्डागं भवगाहणं समयूणं उक्कोसेणं तिष्णि पलिओबमाई समयूणाई मणुस्साणं जहणेणं खुड्डागं भवग्गहणं समयूर्ण उक्कोसेणं तिण्णि पलिओचमाई समयूणाई देवाणं जहा नेरइयाणं नेरइय-देवाणं जच्चेव ठिती सच्चेव संचिट्टणावि पढमसमयतिरिक्खजोगिए णं भंते पढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होती गोयमा एक्कं समयं अपढमसमयतिरिक्खजोणियाणं जहण्जेणं खुड्डाणं भवाहणं समपूणं टक्कोसेणं वणस्सतिकालो पढमसमयमणुस्साणं एक्कं समयं अपढमसमयमणुस्साणं जहणेणं खुड्डागं भवग्गहणं समपूणं उक्कोसेणं तिष्णि पनिओबमाई पुच्वकोडिपुहत्तमम्भहियाई अंतरपढमसमयणेरइयस्स जहणणं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं वणस्सतिकालो अपढमसमयणेरइयस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो पढमसमयतिरिक्खजोणियस्स जहणणेणं दो खुड्डागाई भवरगहणाई समयूणाई उक्कोसेणं वणस्सतिकालो अपढमसमयतिरिक्खजोणियस्स जहण्णेणं खुड्डागं मवग्गहणं समग्राहियं उक्कोसेणं सागरीबमसतपुहत्तं सातिरेगं पढमसमयमणुस्सस्स जहणणेणं दो खुड्डाई भवग्गहणाई समचूणाई उक्कोसेणं वणस्सतिक्कालो अपढमसमयमणुस्सस्स जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं वणस्सतिकालो, देया जहा नेरइया
अप्पाबहुगं- एतेसि णं भंते पढमसमयनेरइयाणं जाव पढमसमयदेवाण य कतरे कतरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा गोयमा सच्वत्थोवा पढमसमयमणुस्सा, पढमसमयनेरइया असंखेचगुणा पढमसमयदेवा असंखेनगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा, अपढमसमयनेरइयाणं जाव अपढमसमयदेवाणं एवं चेव अप्पाबहुं नवरिं- अपढमसमयतिरिक्खजोणिया अनंतगुणएतेसिं पढमसमयनेरइयाणं अपढमसमयनेरइयाणं य कयरे कयरेहिंती अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा सव्वत्थोवा पढमसमयनेरइया, अपढमसमयनेरइया अंसखेजगुणा एवं सव्वे नवरं - अपढमसमयतिरिक्खजोणिया अनंतगुणा पदमसमयनेरइयाणं जाव अपढमसमयदेवाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा सव्वत्थोवा पढमसमयमणुस्सा, अपढमसमयमगुस्सा असंखेजगुणा पदमसमयनेरइया असंखेज्जगुणा पढमसमयदेवा असंखेञ्जगुणापढमसमयतिरिक्खजोणिया असंखेजगुणा अपढमसमयनेरइया असंखेज्जगुणा अप
For Private And Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162