Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 154
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवत्ति-सव्य०, तरा पनिवत्ति जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुचकोडी असंजया जहा अन्नाणी संजयासंजए जहण्णेणं अत्तोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी नोसंजत-नोअसंजत-नोसंजतासंजते साइए अपञ्जवसिए संजयस्स संजयासंजयस्स दोण्हवि अंतरं जहण्णेणं अंतीमुहत्तं उक्कोसेणं अवड्ढे पोग्गलपरियदृ देसूणं असंजयस्स आदि दुवे नत्थि अंतरं साइयस्स सपञ्जवसियस्स जहण्णेणं एककं सपयं उक्कोसेणं देसूणा पुव्यकोडी चउत्थगस्स नस्थि अंतरं अप्पाबहुयं-सव्वत्थोवा संजया, संजयासंजवा असंखेनगुणा, नोसंजय-नोअसंजय-नोसंजयासंजया अनंतगुणा, असंजया अनंतगुणा सेतं चउब्बिहा सव्वजीवा।२६१/-260 तथा सबजीवा पद्भिदत्ती समत्ता. -: च उ स्थी स च जी वा--प डि व ती :(३८६) तत्थ जेते एवमासु पंचविधा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहा-कोहकसाई माणकसाई मायाकसाई लोमकसाई अकसाई, कोहकसाई मानकसाई मायाकसाई णं जहणणेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, लोमकसाइस्स जहण्णेणं एक समय उक्कोसेणं अंतोमुहत्तं अकसाई दुविहे जहा हेट्ठा, कोहकसाई मानकसाई मायाकसाई णं अंतरं जहण्णेणं एक्कं समय उक्कोसेणं अंतोमुहत्तं लोहकसाइस्स अंतरं जहण्णेणं अंतोमुहतं उक्कोसेणयि अंतोमुहुत्तं, अकसाईतहेब जहा हेडा [अप्पाबाहुयं]--- ।२६२-261 (३८७) अकसाइणो सव्यत्योवा मानकसाई तहा अनंतगुणा कोहे माया लोभे विसेसमहिया मुणेयवा (३८८) अहवा पंचविहा सब्बजीवा पन्नत्ता तं जहा नेरइया तिरिक्खजोणिया मणुस्सा देवा सिद्धा, संचिट्ठणंतराणिजह हेट्ठा मणियाणि अप्पाबहुवं-सव्वत्थोवा मणुस्सा, नेरइया असंखेनगुणा देवाअसंखेजगुणा सिद्धाअनंतगुणा तिरिया अनंतगुणा सेत्तंपंचविहासबीवा ।२६३।-262 .उत्थी सज्जीवा पडिमत्ती समत्ता. ___ - पंच मी स ब जी वा-प डि व ती :(३८९) तत्थ णं जेते एवमाहंसु छबिहा सव्वीवा पत्रत्ता ते एचमाहंसु तं जहा आभिणिबोहियानाणी सुयनाणी ओहिनाणी मणपञ्जवनाणी केवलनाणी, अन्नाणीआभिणिबोहियनाणी णं भंते आभिणिवोहियनाणित्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं छावद्धिं सागरोवमाइं साइरेगाई एवं सुयनाणीवि, ओहिनाणी णं भंते ओहिनाणीत्ति कालओ केवचिरं होइ गोषमा जहणेणं एक्कं समयं उक्कोसेणं छावहि सागारोवमाई साइरेगाई, मणपजवनाणी णं भंते मणपज्जयनाणीत्ति कालओ केचचिरं होइ गोयमा जहणणेणं एक्कं समयं उक्कोसेणं देसूणा पुच्चकोडी, केवलनाणी णं भंते केवलनाणीति कालओ केवचिरं होइ गोयमा सादीए अपञ्जवसिए अन्नाणिणो तिविहा पन्नत्ता तं जहा-अणाइए वा अपज्जवसिए, अणाइए धा सपज्जवसिए, साइए वा सपञ्जवसिए जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अवड्ढे पोग्गलपरियष्टुं देसूणं अंतरंआभिणियोहिवनाणिस्सं जहाणेणं अंतोपुहुत्तं उक्कोसेणं अनंतं कालं अवडूढं पोग्गलपरियटुं १९३||-1 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162