Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 157
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ जीवाजीयाभिगम - सब०/७/२९४ सट्टाणे दोवितुल्ला अनंतगुणा ।२६८1-287 (३९४) अहवा अट्टविहा सव्यजीचा पत्ता तं जहा-नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा, नेरइए णं भंते नेरइयत्ति कालओ केवचिरं होति गोयमा जहणेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवपाई, तिरिखजोणिए णं भंते तिरिक्खजोणिएत्ति कालओ केवचिरं होति गोवमा जहन्नेणं अंतोमुहत्तं उकूकोसेणं वणस्सतिकालो तिरिक्खजोणिणी णं भंते तिरिक्खजोणिएति कालओ केचचिरं होति गोयमा जहन्नेणं अंतोमुत्तं उक्कोसेणं वणसतिकालो तिरिक्खजोणिणी णं भंते तिरिक्खजोणिणीत्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिण्णि पलिओयमाई पुज्यकोडिपुहत्तममहियाइं एवं मणूसे मणूसी देवे जहा नेरइए देवी णं भंते देवीत्ति कालओ केवचिरं होति गोयमा जहणणं दस वाससहस्साई उक्कोसेणं पणपन्नं पलिओचमाई, सिद्धे णं भंते सिद्धेत्ति कालओ केवचिर होति गोयमा सादीए अपञ्जवसिए, नेरझ्यस्स णं भंते भंते अंतरं कालओ केवचिरं होति गोयमा जहपणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, तिरिक्खणजोणियस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहणेणं अंतोमुहत्तं उक्कोसणं सागरोवमसतपुहत्तं सातिरेगं, तिरिक्खोणिणी णं भंते अंतरं कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो एवं मणुस्सस्सवि मणुस्ससीएवि देवस्सवि देवीएवि सिद्धस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा सादीवरस अपजवसियस्स नस्थि अंतरं अप्पावहुयं-सव्वत्थोवा मणुस्सीओ, पणुस्सा असंखेनगुणा नेरइया असंखेनगुणा तिरिक्खजोणिणीओ असंखेनगुणाओं देवा असंखेनगुणा देवीओ संखेज्ज- गुणाओ सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा सेतं अट्टविहा सव्वजीवा ।२६९।-268 •सत्तमी तब्बजीदा परिवत्ती समता। -: अष्टमी स ब जी वा-प डि व ती :(३९५) तत्य णं जेते एवपाहंसु नवविधा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहा एगिंदिया देइंदिया तेइंदिया चारिदिया नेरइयापंचेंदियतिरिक्खजोणिया मणूसा देवा सिद्धा, एगिदिएणं पते एगिदिचत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो वेइंदिए णं भंते बेइंदिएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज कालं एवं तेइंदिएवि चारिदिएवि, नेरइए णं भंते नेरइएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं पंचेंदियतिरिक्खजोणिए णं भंते पंचेदियतिरिक्खजोणिएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुत्तं उक्कोसेणं तिण्णि पलिओवमाई पुवकोडिपुहत्तमब्भहियाई एवंमसेविदेवा जहा नेरइया, सिद्धे णं भंते सिद्धेत्ति काल ओ केवचिरं होति गोयमा सादीए अपञ्जवसिए, एगिदियस्सणं भंते अंतरं कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहत्तं उनकोसेणं दो सागरोवमसहस्साई संखेनवासमन्महियाई, बेइंदिवस्त णं भंते अंतरं कालओ केवचिरं होति गोयमा जहणेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेनवासममहियाई, एवं तेइंदियस्सवि चरिदियस्सवि नेरइयस्सवि पंचंदियतिरिक्खजोणियरसवि मणूसस्सवि देवस्सवि सव्वेसिमेवं अंतरं पाणियव्वं सिद्धस्स णं मंते अंतरं कालओ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162