Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin परिवत्ति सम्ब०, छद्दीपरिवत्ति उक्कोसेणं दोणि सागरोचमाई पलिओवमस्स असंखेज्जइभागमभहियाई, पहलेसे णं भंते पम्हलेसेत्ति कालओ केचिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तममहियाई, सुक्कलेसे गं मंते सुक्कलेसेत्ति कालओ केवविरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाई अलेस्से णं भंते सादीए अपज्जवसिते कण्हलेसस्स णं मंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उकोसेणं तेतीसं सागरोवमाइं अंतोमुहत्तपमहियाइं एवं नीललेसस्सवि काउलेस्सवि तेउ-पम्हसुक्काणं अंतरं जहणेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो अलेसस्स णं मंते अंतरं कालओ केवचिरं होइ गोयमा सादीयस्स अपञ्जवसिपस्स नस्थि अंतरं अप्पावहुयं-सव्वत्थोवा सुक्कलेस्सा, पम्हलेरसा संखेनगुणा, तेउलेस्सा संखेजगुणा, अलेस्सा अनंतगुणा, काउलेस्सा अनंतगुणा, नीललेस्सा विसेसा-हिया, कण्हलेस्सा विसेसाहिया सेत्तं सत्तयिहा सब्दजीवा ।२६७1-266 .छी सय्यजीया पडियत्ति समत्ता. --: स त मी स ब जी वा-प डि व ती :(३९३) तत्थ णं जेते एवमाहंसु अट्टविहा सव्वजीवा पत्नत्ता ते एवमाहंसु तं जहा-आमिणिदोहियनाणी सुक्नाणी ओहिनाणी मणपञ्जवनाणी केवलनाणी पतिअन्नाणी सुयअन्नाणी विभंगनाणी, आभिणिबोहियनाणीणंभंते आभिणिबोहियनाणित्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं छावट्टिसागरोक्माई सातिरेगाई एवं सुयनाणीवि ओहिनाणी गं भंते ओहिनाणित्ति कालओ केवचिरं होति गोयमा जहपणेणं एककं समयं उककोसेणं छावहिसागरोवमाइं सातिरेगाइं मणपज्जयनाणी णं भंते मणपनवनाणित्ति कालओ केवचिरं होई गोयमा जहन्नेणं एककं समयं उककोसेणं देसणा पुचकोडी केवलनाणी णं भंते केवलनाणित्ति कालओ केवचिरं होति गोयमा सादीए अपनवसिते पतिअन्नाणी णं भंते पतिअन्नाणित्ति कालओ केवचिरं होति गोयमा मइअनाणी तिविहे पन्नत्ते तं जहा-अणादी एवा अपञ्जयसिए अणादीए वा सपञ्जवसिए सादीए वा सपञ्जवसिते तत्थ णं जेसे सादीए सपञ्जवसिते से जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवइढे पोग्गलपरियदृ देसूर्ण सुयअन्नाणी एवं चेव, विमंगनाणी णं भंते विभंगनाणित्ति कालओ केवचिरं होति गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं तेत्तीसं सागरोवमाई देसूणाए पुचकोडीए अमहियाई आभिणिबोहियनाणिस्स ण भंते अंतरं कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं अनंत कालं जाच अवड्ढं पोग्गलपरिवर्ल्ड देसूणं एवं सुयनाणिस्सवि ओहिनाणिस्सवि मणपज्जवनाणिस्सवि केवलनाणिस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा सादीयस्स अपनवसियस्स नत्यि अंतरं मइअनाणियस्स णं मंते अंतर कालओ केवचिरं होति गोयमा अणादियस्स अपज्जवसियस्स नस्थि अंतरं अणादीयस्स सपज्जवसियस्स नस्थि अंतरं सादीयस्स सपञ्जवसिवस्स जहन्नेणं अंतोमुहत्तं उक्कोसेण छावहि सागरोवमाई सातिरेगाई एवं सुयअन्नाणिस्स वि, विभंगनाणिस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो अप्पाबहुयं-सव्वत्योवा जीवा मणपञ्जयनाणी, ओहिनाणी असंखेजगुणा आभिणिवोहियनाणी सुयनाणी सट्टाणे दोदि तुल्ला विसेसाहिया, विमंगनाणी असंखेनगुणा केवलनाणी अनंतगुणा मइअन्नाणी सुयअन्नाणी य For Private And Personal Use Only


Page Navigation
1 ... 154 155 156 157 158 159 160 161 162