Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडियत्ति-सब्ब०, पढमापडिवत्ति १४१ जीवा-सलेसाय अलेसा यजहा असिद्धा सिद्धासबथोवा अलेसासलेसाअनंतगुणा ।२४६|-245 (३७१) अहया दुविहा सन्चजीवा पन्नत्ता तं जहा नाणी चेव अन्नाणी व नाणी णं मंते नाणीत्ति कालओ केवचिरं होति गोयमा नाणी दुबिहे पत्रत्ते-सादीए वा अपज्जवसिए सादीए वा सपञ्जवसिए तत्य णं जेसे सादीए सपज्जवसिते से जहणणेणं अंतोमुहत्तं उक्कोसेणं छावहिसागरोवमाई सातिरेगाई अन्नाणी तिविहे जहा सवेदए, नाणिस्स ण भंते केवतियं कालं अंतरं होति गोयमा सादीयस्स अपज्जवसिपस्स नत्थि अंतरं सादीयस्स सपञ्जवसियस्स जहण्णेणं अंतोमुत्तं उकोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियट्टे देसूणं, अन्नाणिस्स अंतरं अणादीयस्स अपज्जवप्सियस नत्थि अंतर अणादीयस्स सपज्जवसियस्स नस्थि अंतरं सादीयस्स सपञ्जवसियस्स जहण्णेणं अंतोमुहत्तं उक्कोसेणं छावहिँ सागरोवमाइं साइरेगाइं अप्पाबहुयं-सव्वत्थोवा नाणी, अन्नाणी अनंतगुणा अहवा दुविहा सम्बजीवा पन्नत्ता-सागारोवउत्ता य अनागारोवउत्ता य संचिदुणा अंतरं जहन्नेणं उक्कोसेणवि अंतोमुहुत्तं अप्पाबहु-सव्वयस्थोवा अणागारोवउत्ता, सागारोवउत्ता संखेजगुणा।२४७1-248 (३७२) अहवा दुविहासव्वजीवा पन्नत्ता तंजहा-आहारगाव अणाहारगाचेव आहारए णं मंते आहारएत्ति कालओ केवचिर होति गोयमा आहारए दुविहे पन्नते तंजहा-छउमत्थआहारए च केवलिआहारए य छउपत्यआहारगस्स जहण्णेणंखुड्डागं भवग्गहणंदुसमयूणं उककोसेणंअसंखेनं कालं असंखेज्जाओ उस्सप्पिणि-ओसप्पिणीओ कालओ खेत्तओ अंगुलप्स असंखेजतिभागं केवलिआहारए णं [भंते केवलिआहारएत्ति कालओ] केवचिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसणं देसूणा पुवकोडी, अणाहारए णं भंते अणाहारएत्ति कालओ केवचिरं होति गोयमा अणाहारए दुविहे पन्नत्ते तं जहा-छउमस्थअणाहारए य केवलिअणाहारए य छउमत्यअणाहारए णं [भंते छउमस्यअणाहारएत्ति कालओ] केवचिरं होति गोयमा जहण्णेणं एककं समयं उककोसेणं दो समया केयलिअणाहारए णं भंते केयलिअणाहारएत्ति कालओ केवचिरं होति गोयमा केवलिअणाहारए दुविहए पन्नत्ते तं जहा-सिद्धकेवलिअणाहारए य भवस्यकेवलिअणाहारए य सिद्धकेवलिअणाहारए णं मंते सिद्धकेचलिअणाहारएत्ति कालओ केवचिरं होति गोयमा साइए अपञ्जवसिए, भवत्यकेवलिअणाहारएणंभंते भवत्यकेवलिअणाहरएत्ति कालओ केवचिरं होति गोयमा भवत्थकेवलिअणाहारए दविहे पन्नत्ते-सजोगिमवस्थकेवलिअणाहारए य अजोगिभवत्य-केवलिअणाहारए य अजोगिभवस्थकेवलिअणाहारए णं भंते अजोगिभवत्यकेवलिअणाहारएत्ति कालओ केवचिरं होति गोवमा जहन्नेणं अंतोमहत्तं उककोसणावि अंतोमहत्तं सजोगिमवत्य- केवलि अणाहारए णं भंते सजोगिभवत्तकेवलिअणाहारएत्तिकालओ केवचिरं होइ अजहण्ण-मणुककोसेणं तिण्णि समया छउमस्यआहारगस्स केवतियं कालं अंतरं होई गोयमा जहन्नेणं एककं समयं उक्कोसेणं दो समया केवलिआहारगस्स अंतरं अजहण्णमणुक्कोसेणं तिणि समया छउमस्थअणाहारगस्स अंतरं जहण्णेणं खुड्डागभवग्गहणंदुसमयूणं उक्कोसेणं असंखेनं कालं जाव अंगुलस्स असंखेजतिभागं सजोगिभवत्यकेवलिअणाहारगस्स णं भंते अंतरं केवतियं कालं होइ गोयमा जहन्नेणं अंतोमुहूतं उक्कोसणावि अंतोमुहत्तं अजोगिभवत्यकेवलिअणाहारगस्स नत्यि अंतरं सिद्धकेवलिअणाहारगस्स साइयस्स अपज्जवसियस्स नस्थि अंतरं एएसिणं भंते आहारगाणं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162