Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवति-३, दीव० १०९ अच्छे सण्हे जाव पडिरूवे उमओपासिं दोहिं पउमवरवेदियाहिं दोहि य वणसंडेहि सव्यतो समंता संपरिक्खिते वण्णओ दोपहवि से केणडेणं भंते एवं वुञ्चति-माणुसुत्तरे पव्यते माणुसुत्तरे पव्वते गोयमा माणुसुत्तरस्स णं पव्यतस्स अंतो मणुस्सा उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गोयमा माणुसुत्तरं पञ्चतं मणुस्साणंकयाइ वीतिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा नन्नत्य चारणेणं वा विजाहरेण वा देवकम्पुणा वा से तेणतुणं गोयमा एवं वुच्चति-माणुसुत्तरे पव्यते माणुसुत्तरे पव्वते अदुतरं च णंजार निचे जावं च णं माणुसुत्तरे पब्बते तावं च णं अस्सि लोए ति पयुच्चति जायं च णं यासाति वा यासधरपच्चताति वा तावं च णं अरिंस लोएत्ति पवुचति जावं चणं गेहाइ वा गेहा यनाति वा तावंच णं अस्सि लोएत्ति पवुच्चति जावं च णं मापाति वा जाव सत्रिवेसाति वा तावं च णं अस्सि लोएत्ति पवुच्चति जावं च णं अरहंता चक्कवट्टी वलदेवा वासुदेवा चारणा विजाहरा समणा समणीओ साक्या सावियाओ मणुया पगतिभद्दगा जाव विर्णाता तावं चणं अस्सि लोएत्ति पवुचति जाव चणं बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोएत्ति पवुन्नतिजावंच णंबादरे विजुकारे वादरे थणियसद्दे तावं चणं अस्सिलोएत्ति पञ्चतिजावंचणंबायरे अगणिकाए ताचणं अस्सि लोएति पबुच्चति जावं चणं आगाराति वा नदीओइ वा निहींति वा तावंचणं अस्सि लोएत्ति पचति जावं च णं समयाति वा आवलियाति वा आणापाणूति वा थोवाइ वा लवाइ वा मुहत्ताइ वा दिवसाति वाअहोरताति वा पक्जाति वा मासाति वा उदूति वा अयनाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साति वा पुव्वंगाति वा पुव्याति वा तुडियंगाति वा एवं पुव्वे तुडिए अड्डे अववे हूहुए उप्पले पउमे नलिणे अत्यनिउरे अउते नउते पडते चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहेलियाति वा पलिओवमेति वा सागरोवमेति वा ओसप्पिणीति वा उस्सप्पिणीति वा तावं च णं अस्सि लोएत्ति पवुधति जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधणुइ चा उदगमच्छेइ वा अमोहाइ वा कपिहसिताणि वा तावं च णं अस्सि लोएत्ति पवुच्चति जावं च णं चंदिमसूरियगहगणनक्खत्ततारारुवाणं अभिगमण-निग्गमण-बुड्ढि-निवुड्ढि-अणवद्वियसंठाणसंठिती आधविनति तावंचणं अस्सि लोएत्ति पवुच्चति ११७९।-178 (२८८) अंतो णं भंते माणुसुत्तरस्स पब्वतस्स जे चंदिमसूरियगहगणनक्खत्ततारारूया तेणं मंते देवा किं उड्ढोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा गोयमा ते णं देवा नो उड्ढोववण्णगानो कप्पोववण्णमा विमाणोववण्णगा चारोवचण्णगा नो चारद्वितीया गतिरतिया गतिसमावण्णगा उड्ढीमुहकलंबुयापुप्फसंठाणसंटितेहिं जोयणसाहस्सितेहिं तावखेत्तेहिं साहस्सियाहिं बाहिरियाहिं वेउब्वियाहिं परिसाहिं महयाहयनट्टगीत-वादित-तंती-तल ताल-तुडिय-धण-मुइंग-पडुप्पवादितरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया उक्किठसीहनायबोलकलकलरवेणं पक्खुभितमहासमुद्दरवभूतं पिव करेमाणा अच्छं पव्वयरायं पदाहिणावत्तमंडलचारं मेरुं अनुपरियडंति तेसिणं भंते देवाणं जाहे इंदे चवति से कहमिदाणिं पकति गोयमा ताहे चत्तारि पंच वा सामाणिया देवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव एस्य अण्णे इंदे उववण्णे भवति इंदडाणे णं भंते केयतियं कालं विरहिते उययातेणं गोवमा जहण्णेणं एक्कं सपयं उक्कोसेणं छम्मासा बहिया णं मंते माणुसुत्तरस्स पच्चतस्स जे चंदिर- सूरियग For Private And Personal Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162