Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० जीवाजीवाभिगम - ३/०-२/३४० (३४०) ठिती सव्येसिं पाणियव्वा देवीणवि, अनंतरं चयं चइत्ता जे जहिं गच्छति तं पामिपव्वं ।२२91-220 (३४१) सोहम्मे णं भंते कप्पे बत्तीसाए विमाणावाससतसहस्सेसु एगमेगंसि विमाणावासंसि सव्वपाणा सव्यभूया सव्वजीवा सव्वसत्ता पुढवीकइत्ताए देवत्ताए देवित्ताएआसणसयण-खंभभंडमत्तोवकरणत्ताए उववष्णपुव्वा हंता गोयमा असई अदुवा अनंतखुतो एवमीसाणेवि, सणंकुमारे पुच्छा हंता गोयमा असई अदुवा अनंतखुत्तो नो चेवणं देवित्ताए जाच गेवेज्जा पंचसुणं भंते महतिमहालएसु अनुतरविमाणेसु सव्वपाणा जाव देवत्ताए देवित्ताए आसण जाव हंता गोयमा असई अदुवाअनंतखुत्तौनो चेवणं देवत्ताए वा देवित्ताएसेतं देवा ।२२२1-221 (३४२) नेरइयाणं भंते केवतिकालं ठिती जहन्नेणं दसवाससहस्साइं उककोसेणं तेतीसं सागरोवमाईतिरिक्खजोणियाणं पुच्छा जहनेणं अंतोमुहत्तं उककोसेणं तिणि पलिओबमाइं एवं मणुस्सादेवा जहा नेरइया, नेरइएणं भंते नेरइयत्ता कालतो केवञ्चिरं होति जहा कायद्विती देवाणवि एवं चेव तिरिक्खजोणिए णं भंते तिरिक्खजोणियत्ताए कालतो केवचिरं जहन्नेणं अंतोमुहुतं उककोसेणं वणस्सतिकाल मणुस्से णं मंते मणस्सेत्ति कालतो केवच्चिर होति गोयमा जाहण्णेणं अंतोमुहत्तं उक्कोसेणं तिण्णि पलिओबमाई पुवकोडिपुहत्तमाहियाइं नेरइयस्सणं मंते केवतिकालं अंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सत्तिकातं तिरिक्खजोणियस्सणं ते केवतिकालं अंतरंजहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं ।२२३१-222 (३४३) एतेसि णं मंते नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाण य कतरे कतरेहितो अप्पा वा बहुया या तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा पणुस्सा नेरइया असंखेजगुणा देवा असंखेज्जगुणा तिरिक्खजोणिया अनंतगुणा सेत्तं चउब्विहा संसारसमावण्णगाजीवा।२२४|-223 तचाए पडिवत्तीएवेमाणिपस्सीओ उद्देसो सपत्तो तया पडिवत्ती समत्ता. | चउत्थीपडिवती-पिंचविहपडिवती]] (३४४) तत्थ णं जेते एवमाहंस-पंचविहा संसारसमावण्णगा जीवा पनत्ता ते एवमाहंसुतं जहा-एगिंदिया [बेइंदिया तेइंदिया चउरिदिया] पंचिदिया से किं तं एगिदिया एगिदिया दुविहा पत्नत्ता तंजहा-पग्नत्तगा य अपञ्जत्तगार एवंजावपंचिंदिया दुविहा-पजत्तगा य अपजत्तगा य एगिदियस्स णं मंते केवइयं कालं ठिती पन्नत्ता गोयमा जहपणेमं अंतोमुहतं उककोसेणं बावीसं वाससहस्साई बेइंदिया जहन्नेणं अंतोमुहत्तं उकूकोसेणं वारस संवच्छराणि एवं तेइंदियस्स एगूणपण्णं राइंदियाणं चउरिदियस्स छम्मासा पंचिंदियस्स तेत्तीसं सागसेवराई, एगिदियअपञ्जत्तगस्स णं केवतियं कालं ठिती पत्नत्ता गोचमा जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं एवं पंचण्हवि, एगिदियपञ्जत्तगस्स ण जाव पंचिंदियाणं पुच्छा गोयमा जहन्नेणं अंतोमुहुतं उक्कोसेणं बावीस याससहस्साई अंतोमुत्तूणाई एवं उनकोसियावि ठिती अंतोमुहुत्तूणा सव्येसिं पञ्जत्ताणं कायव्वा एगिदए णं भंते एगिदिएत्ती कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो देइंदियस्स णं भंते बेइंदिएत्ति कालओ केयचिरं होई गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेनं कालं जाव चरिदिए संखेनं कालं, पं.दिए णं भंते पंचिंदिएत्ति कालओ केवचिरं होइ गोचमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसहस्सं सातिरेगं एगिंदियअपज्जत्तएणं भंते कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तंजावपंचिंदियअपजत्तए, एगिदियपज्जत्तएणं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162