Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
जीवाजीवामिगप - ३/दी०१२९४ जोयणसतं आयामेणं पन्नासंजोयणाई विक्खंभेणं दस जोयणाई उव्येधेणं अच्छाओजाव तोरणा, तेसुणं सिदायतणेसु पत्तेयं पत्तेयं अडतालीसं मणोगुलियासाहस्सीओपनत्ताओतंजहा-पुरस्थिमेणं सोलस्स साहस्सीओ पञ्चत्यिओ पच्चत्थिमेणं सोलस साहस्सीओ दाहिणेणं अट्ट साहस्सीओ उत्तरेणं अट्ठ साहस्सीओ तासुणंमणोगुलियासुबहवे सुवण्णरुप्पमया फलगा जहा विजयारायहाणीओतेसु णं सिद्धायतणेस पत्तेयं पत्तेयं अडतालीसं गोमाणसियासाहस्सीओ पन्नताओ तधेव नवरं-धूवघडियाओ तेसिणं सिद्धायतणाणं उल्लोया पउमलयाभत्तिचित्ताजावसव्वतवणिजमया अच्छा जाव पडिरूवा तेसिणं सिद्धायतणाणं अंतोबहुसमरमणिज्जे भूमिभागे सहवनं तेसिणंबहुसमरमणिनाणं भूमिमागाणं बहुमज्झदेसमाए पत्तेयंपत्तेयं मणिपेढियाओ पन्नताओ ताओ णं मणिपेढियाओ सोलस जोयणाई आयाम-विकखंमेणं अट्ट जोयणाई याहल्लेणं सनमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं देवच्छंदए पन्नत्ते ते णं देवच्छदंगा सोलस जोयणाई आयम-विक्खंभेणं सातिरेगाई सोलस जोयणाई उई उच्चत्तेणं सव्वरयणामया अच्छा जाव पडिरूवा तेसु णं देवच्छंदएस पत्तेयं -पत्तेयं अट्ठसयं जिनपडिमाणं तधेव जाव असतं धूवकइच्छगाणं तेसिणं सिद्धायतणाणं उप्पिं अट्ठमंगलगातत्यणंजेसे पुरथिमिले अंजनगपव्वते तस्सणं चतुद्दिसिं चत्तारि नंदाओ पुक्खरणीओ पन्नताओ-नंदिसेणा अमोहा य गोथूभा य सुदंसणा ताओ णं पुखरणीओ एगं जोयणसतसहस्सं आयाम-विक्खंभेणं परिरओ य दस जोयणाई उब्वेधेणं अच्छाओ वण्णओ नवरं-वटाओ समतीराओ खोदोदगपडिपुन्नाओ पत्तेयं-पतेयं वेइययनसंडपरिक्खित्ताओवण्णओ।
तासि णं पुक्खरणीणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं दधिमुहे पचते पन्नत्ते ते णं दधिमुहा पव्वता चउसढि जोयणसहस्साई उड्ढे उच्चत्तेणं एगंजोयणसहस्सं उव्येधेणं सव्वत्थ समा पल्लगसंठाणसंठिता परिक्खेवेणं सव्वफालियामया अच्छा जाव पडिरूया पत्तेयं पत्तेयं पउपवरवेदियापरिक्खित्ता पत्तेयं-पत्तेयं बनसंडपरिक्खित्ता वण्णओ तेप्ति णं दधिमुहाणं पव्वत्ताणं उर्पि बहुसमरमणिजे भूमिभागे पत्रत्ते तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुमादेसभागे पत्तेयंपत्तेयं सिद्धायतणे पन्नते सच्चेव अंजनगसिद्धायतणवत्तव्बता जाव अट्ठमंगलगा तत्य णं जेसे दाहिणिल्ले अंजणगपव्वते तस्स णं चउद्दिसिंचतारिनंदाओ पुक्खरणीओ पत्रत्ताओ नंदुत्तराय नंदा आनंदा नंदिवद्धणा सेसं तहेव तत्थ णं जेसे पच्चस्थिमिल्ले अंजनगपव्वते तस्स णं चउद्दिसिं चत्तारि नंदाओ पुक्खरणीओ पन्नत्ताओ-विजया वेजयंती जयंति अपराजिया सेसं तहेव तत्थ णं बहवे भवणवइ वाणमंतर-जोइसिय-वेमाणिया देवा तिहिं चाउमासिएहिं पजोसवणाए य अहबिहाओ य महिमाओ करेंतिअण्णेसु य बहूसुं जिनजम्मणनिक्खमण-नाणुप्पादपरिनिव्वाणमादिएसुदेवकज्जेसु य देवसमितीसु य देवसपवाएसु य देवसमुदएसु य समुदागता समाणा पमुदितपक्कीलिता अट्ठाहियारूवाओ महामहिमाओ करेपाणा सुहंसुहेणं विहरंति अदुत्तरं चणं गोपमा नंदिस्सरवरे दीवे चक्कवालविखंभेणं बहुमज्झदेसभाए घउसु विदिसासु चतारि रतिकरपव्वता पन्नत्ता तं जहाउत्तरपुरस्थिमिले रतिकर- पव्वते दाहिणपुरस्थिमिल्ले रतिकरपवते दाहिणपञ्चस्थिमिल्ले रतिकरपव्यते उत्तरपञ्चत्थेिमिल्ले रतिकरपवते ते णरतिकरपव्वता दस जोयणसहस्साई उड्ढं उच्चत्तेणं एगं जोयणसहस्सं उव्येहेणं दस जोयणसयाई उड्ढं उच्चत्तेणं दस गाउयसयाई उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंटिया दस जोयणसहस्साई विक्खंभेणं एक्कत्तीसं जोयणसहस्साई चत्त तेवीसे
For Private And Personal Use Only

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162