Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
A
Acharya Shri Kailassagarsuri Gyanmandir
१२०
जीवाजीवाभिगम ३/जी./३०८
सूरियाणं जांव उष्पिंपि तारारूवा अणुंपि तुल्लावि गोयमा जहा जहा णं तेसि दे देवाणं तव-नियमबंभचेराई उस्सियाई भवंति तहा तहा णं तेसिं देवाणं एवं पन्नायति अणुत्ते वा तुल्लते वा से तेणद्वेणं गोयमा एवं दुद्यति अस्थि णं चंदिम-सूरियाणं जाव उष्पिंपि तारारूवा अणुपि तुल्लावि । १९४+193 (३०९) एगमेगस्स णं भंते चंदिम-सूरियस्स केवतिया नक्खत्ता परिवारी पन्नत्तो केवतिया महग्गहा परिवारो पत्रत्तो केवतिया तारागण कोडिकोडीओ परिवारो पन्त्रत्तो गोयमा एगमेगस्स गं चंदिम-सूरियस
-१९५/-194
( ३१० ) अट्ठासीति च गहा अट्ठावीसं च होइ नक्खत्ता
-
एससीपरिवारो एतो ताराणं वोच्छामि
( ३११) छावट्ठि सहस्साइं नव य सताई पंच सयराई एससी परिवारो तारागणकोडकोडीणं
116411-2
( ३१२) जंबुद्दीवे णं भंते दीवे मंदरस्स पव्वयस्स केवतियं अबाहाए जोतिषं चारं चरति गोयमा एक्कारस एक्कबीसे जोयणसते अबाहाए जोतिसं चारं चरति लोगंताओ भंते केवतिय अबाहाए जोतिसे पन्नत्ते गोयमा एक्कारस एक्कारे जोयणसते अबाहाए जोतिसे पन्नत्ते इमीसे भंते रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवतियं अबाहाए हेट्ठिल्ले तारारूवे चारं चरति केवतियं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा सत्त नउते जोयणसते अयाहाए डिल्लै तारारूवे चारं चरति अष्ट्ठ जीयणसताई अबाहाए सूरविमाणे चारं चरति अट्ट असीते जोयणसते अबाहाए चंदविमाणे चारं चरति नव जोयणसयाई अबाहाए उवरिल्ले तारारूवे चारं चरति डिल्लाओ णं भंते ताराखयाओ केवतियं अबाहाए सूरविमाणे चारं चरति केवइयं अबाहाए चंदविमाणे चारं चरति केवतियं अबाहाए उबरिल्ले तारारूवे चारं चरति गोयमा दसहिं जोयणेहिं अबाहाए सूरविमाणे चारं चरति नउतीए जोयणेहिं अबाहाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अबाहाए उयरिले तारारूवे चारं चरति सूरविमाणाओ णं भंते केवतियं अबाहाए चंदविमाणे चारं चरति केवतियं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा असीए जोयणेहिं अबाहाए-चंदबिमाणे चारं चरति जोयणसए अबाहाए उवरिल्ले तारारूवे चारं चरति चंदविमाणाओ णं भंते केवतियं अबाहाए उबरिल्ले तारारूवे चारं चरति गोयमा वीसाए जोयणेहिं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा वीसाए जोयणेहिं अबाहाए उवरिल्ले तारारूवे चारं चरति एवामेव सपुव्वावरेणं दसुत्तरजोयणसतबाहल्ले तिरियमसंखेजे जोतिसविसए पन्नत्ते [जोतिसे चारं चरति । १९६ ॥ - 196
( ३१३) जंबुद्दीये णं भंते दीवे कपरे नक्खते सव्वब्भितरिल्लं चारं चरति कयरे नक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे नक्खत्ते सव्वउवरिल्लं चारं चरति कयरे नक्खत्ते सव्वहेट्ठिल्लं चारं चरति गोयमा अभिइनक्खत्ते सव्यतिरिल्लं चारं चरति पूले नक्खत्ते सव्चवाहिरिल्लं चारं चरति साती नक्खत्ते सव्वोयरिल्लं चारं चरति भरणीनक्खत्ते सव्हेट्ठिल्लं चारं चरति । १९७/- 196
( ३१४) चंदविमाणे णं भंते किसंदिते पत्रत्ते गोयमा अद्धकविट्ठगसंठाणसंठिते सव्चफालियामए अब्भुग्गतमूसितपहलसिते वण्णओ एवं सूरविमाणेवि नक्खत्तविभाणेवि गृहविमाणेवि ताराविमाणेवि, चंदविमाणे णं भंते केवतियं आयाम - विक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाह- लेणं पत्ते गोयमा छप्पने एगसट्टिभागे जोयणस्स आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अड्डाधीसं एगसडिभागे जोयणस्स बाहल्लेणं पत्रत्ते, सूरविमाणस्सवि सचैव पुच्छा गोयमा
For Private And Personal Use Only
॥८४॥-1

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162