Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 122
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिवत्ति-३, दीव० ११३ तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं सिद्धायतणे पन्त्रते ते णं सिद्धायतणा एगमेगं जोयणसतं आयापेणं पन्नासं जोयणाई विकुखंभेणं बायत्तरिं जोयणाई उड्टं उच्चत्तेणं अणेगखंभसतसंनिविट्ठा वण्णओ तेसि णं सिद्धायतणाणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारि दारा पत्ता तं जहा- पुरत्यिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं पुरत्थिमेणं देवद्दारे दाहिणेणं असुरद्दारे पञ्चत्थिमेणं नागद्दारे उत्तरेणं सुवण्णद्दारे तत्य णं चत्तारि देवा महिड्ढीया जाव पनिओवपट्ठितीया परिवसंति तं जहा देवे असुरे नागे सुवण्णे ते णं दारा सोलस जोयणाई उड्ढं उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावतियं चैव पवेसेणं सेता वरकणगथूमियागा वण्णओ तेसि णं दाराणं उभयतो पासिं दुहतो निसीधियाए सोलस-सोलस चंदणकलसा पन्नत्ता एवं नेतव्वं जाव सोलस वणमालाओ तेसिं णंदाराणं पुरओ पत्तेचं-पत्तेयं मुहमंडवे पत्रते ते णं मुहमंडवा एगं जोयणसतं आयामेणं पत्रासं जोयणाई विक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढं उच्चत्तेणं अणेगखंभसयसंनिविद्वा वण्णओ तेसि णं मुहमंडवाणं पत्तेयं-पत्तेयं तिदिसिं तओ दारा पत्नत्ता ते णं दारा सोलस जोयणाई उड्ढ उच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं जाव वणमालाओ उल्लोगो भूमिभागो उपिं अट्ठट्ठमंगलगा सिणं मुहमंडवाणं पुरओ पत्तेयं-पत्तेयं पेच्छाघरमंडवे पत्रत्ते मुहमंडवप्पमाणतो वत्तव्वता जाब भूमिभागो तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं अक्खाडाए पनत्ते तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं मणि- पेढिया पत्रत्ता ताओ णं मणिपेढियाओ अट्ट जोयणाई आयाम - विक्खभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उम्पिं सीहासणा विजयदूसा अंकुसा दामा उपिं अट्ठट्ठमंगलगा तेसि णं पेच्छाघरमंडवाणं पुरतो पत्तेयं-पत्तेय मणिपेढिया पत्रत्ता ताओ णं मणिपेढियाओ सोलस जोयणाई आयाम विक्खंभेणं अड्ड जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव परूिवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं चेतियधूमे पन्नते ते णं चेतियधूभा सोलस जोयणाई आयाम-विक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढं उच्चत्तेणं संखंक-कुंद-दगरय-अमयमहियफेणपुंजसणिकासा अच्छा जाव पडिरूवा उपि अट्टट्टमंगलगा जाव सहस्तपत्तहत्यगा तेसि णं चेतियथूभाणं पत्तेयं पत्तेयं चउद्दिसं चत्तारि मणिपेढियाओ पन्नत्ताओ ताओ णं मणिपेढियाओ अजोयणाई आयाम - विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उपिं पत्तेयंपत्तेयं चत्तारि जिनपडिमाओ जिणुस्सेधप्ममाणमेत्तीओ सव्वरयणामईओ संपलियंकनिसण्णाओ थूभाभिमुहीओ चिट्ठति तं जहा उसभा वद्धमाणा चंदानना वारिसेणा तेसि णं चेतियधूमाणं पुरतो पत्तेयं-पत्तेयं मणिपेढियाओ पत्रत्ताओ ताओ गं मणिपेढियाओ सोलस जोयणाई आयाम विक्खंभेणं अट्ठ जोयणाई बाणं सव्यमणिमईओ अच्छाओ जान पडिरूवाओ तासि णं मणिपेढिया णं उप्पि पत्तेयं-पत्तेयं चेतियरुक्खे पन्नत्ते ते णं चेतियरुक्खा अट्ठ जोयणाई उडूढं उच्चत्तेणं पमाणं वण्णावासो य जहा विजयस्स जाव अट्ठट्ठमंगलगा तेसि णं चेतियरुक्खाणं पुरतो पत्तेयं पत्तेयं मणिपेढिया पत्रत्ता ताओ णं मणिपेढियाओ अड्ड जोयणाई आयाम - विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्यमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उपिं पत्तेयं पत्तेयं महिंदज्झए पन्नते ते णं महिंदज्झया सट्टि जोयणाई उडूढं उच्चत्तेणं जोयणं उव्वेधेणं जोयणं विक्खंभेणं वइरापय जाव अट्ठट्ठमंगलगा तेसि णं महिंदज्झायाणं पुरतो पत्तेय- पत्तेय नंदा पुक्खरणी पत्रत्ता ताओ णं नंदाओ पुक्खरणीओ एगमेगं 14 8 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162