Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ जीयालीवाभिगम - 1/दी२७५ (२७५) अंतो मणुस्सखेते हवंति चारोवगा य उववण्णा __ पंचविहा जोइसिया चंदा सूरा गहगणा य ७२11-21 (२७६) तेणं परंजे सेसा चंदाइचगहतारनक्खत्ता नत्येि गई नवि चारो अवटिया ते पुणेवव्दा 11७३||-22 (२७७) दो चंदा इह दीवे चत्तारिय सागरे लवणतोए धायइसंडे दीवे वारस चंदाय सूरा य |१७४॥-23 (२७८) दो-दोजंबुद्दीवे ससिसूरा दुगुणिया भवे लवणे लावणिगाय तिगुणिया ससिसूरा धयईसंडे । ।।७५1-24 (२७९) घायइसंडप्पभिति उद्दिट्ठा तिगुणिया भवे चंदा आइल्लचंदसहिया अनंतरानंतरे खेत्ते ||१६||-25 (२८०) रिक्खगगहतारग्गं दीवसमुद्देसुइच्छसी नाउं तरस ससीहिं गुणियं रिक्खग्गहतारयग्गंतु ७७||-26 (२८१) चंदातो सूरस्स य सूरा चंदस्स अंतर होइ पन्नास सहस्साई जोयणाणं अणूणाई ॥७८||-27 (२८२) सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ यहियाओ माणुसनगस्स जोयणाणं सयसहस्सं ||७९||-28 (२८३) सूरतरिया चंदा चंदंतरिया य दिनयरा दित्ता चित्तंतरलेसागा सुहलेसा मंदलेसा य ।।८०11-29 (२८४) अट्ठासीइंच गहा अडाचीसं च होति नक्खत्ता एगससीपरिवारो एतो ताराण वोच्छामि ||८||-30 (२८५) छावट्टिसहस्साईनर चेव सयाइं पंचसयराई एगससीपरिवारो तारागणकोडकोडीणं ।।८२||-31 (२८६) बहियाओ माणुसनगस्स चंदसूराणवट्ठिया जोगा चंदा अभिइजुत्ता सूरा पुण होंति पूसेहिं ।।८३||-32 (२८७) माणुसुत्तरेणं मंते पव्यते केवतियं उड्ढे उच्चत्तेणं केवतियं उब्वेहेणं केवतिवं मले विक्खंभेणं केवतियं मन्झे विक्खंघेणं केवतियं उपरि विक्खंभेणं केवतियं अंतो गिरिपरिरएणं केवतियं वाहिं गिरिपरिरएणं केवतियं मज्झे गिरिपरिरएणं केवतियं उबरि गिरिपरिरएणं गोयमा पाणुसतरे णं पव्वते सत्तरस एकूकवीसाइं जोयणसयाई उड्ढं उच्चत्तेणं चत्तारि तीसे जोचणसए कोसंच उब्बेहेणं मूले दसयावीसे जोयणसते विक्खंभेणं मज्झे सत्ततेवीसे जोयणसते विखंभेणं उवरि चत्तारिचउवीसे जोयणसते विस्खंभेणं एगा जोयणकोडी यायालीसं च सयसहस्साई तीसं च सहस्साई दोणि य अउणापन्ने जोयणसते किंचिविसेसाहिए अंतोगिरिपरिरएणं एगा जोयणकोडी बायालीसंच सतसहस्साइंछत्तीसं च सहस्साई सत्तचोद्दसोत्तरे जोयणसते बाहिं गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई चोत्तीसं च सहस्सा अदु य तेवीसत्तरे जोयणसते मज्झे गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सयसहस्साई बत्तीसं च सहस्साइं नव य बत्तीसे जोयणसते उवरि गिरिपरिरएणं मूले विच्छिण्णे मझे संखित्ते उपि तणुए अंतो सण्हे मज्झे उदगे वाहिं दरिसणिजे ईसिं सण्णिसण्णे साहनिसाई अवड्ढजव-रासिसंठाणसंठिते सव्यजंवूनयामए For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162