Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवाजीवापिगम - ३/दी०/२०२ जोयणसतसहस्सं विक्खंभेणं उवरि महमूले दस जोयणसहस्साइं विक्खंभेणंतेसिणं महापायालाणं कुड्डा सव्वस्थ समा दसजोयणसतबाहल्ला सव्ववइरामया अच्छा जाव पडिरूवा तत्थ णं बहवे जीवा पोग्गला य अवक्कमति विउक्कमति चयति उववचंति सासया णं ते कुड्डा दव्य- ट्रयाए वण्णपज्जवेहिं गंधपज्जवेहिं रसपञ्जवेहिं फासपञ्जवेहिं असासया तस्य णं चत्तारि देवा महि- इडीया जाव पलिओवमद्वितीया परिवसंति तं जहा-काले महाकाले वेलंबे पंमजणे तेसि णं महापायालाणं पत्तेयं-पत्तेयं तओ तिभागा पन्नत्ता तं जहा-हेट्टिल्ले तिमागे मझिल्ले तिभागे उबरिल्ले तिमागे ते णं तिभागा तेत्तीसंजोयणसहस्साइंतिणि य तेत्तीसेजोयणसते जोयणतिभागं च बाहलेणं पन्नत्ता तस्य गंजेसे हेछिल्ले तिभागे एत्यणं वाउकाए संचिट्ठति तस्य णं जेसे मझिल्ले तिभागे एस्थ णं बाउकाए य आउकाए य संचिठ्ठति तत्थणंजेसे उवरिल्लेतिभागे एत्थणं आउकाए संचिट्ठति अदुत्तरंचणंगोयमा लवणसुद्दे तस्य-तत्य देसे तहिं-तहिं बहवे कुड्डालिं जरसंठाणसरिया खुड्डापायाला पत्रत्ता ते णं खड्डापायाला एगमेगं जोयणसहस्सं उव्हेणं मूले एगमेगं जोयणसतं विखंभेणं मज्झे एगपदेसिवाए सेढीए एगमेगंजोयणसहस्सं विक्खंभेणं उप्पिं मुहमूले एगमेगंजोयणसतं विक्खंभेणं तेसि णंखुड्डापायालाणं कुड्डा सव्वत्यसमा दसजोयणबाहल्ला सव्ववइरामया अच्छा जावपडिरूवा तस्यणं बहवे जीवा पोग्गला य जाव असासया पत्तेयं पत्तेयं अद्धपलिओवमद्वितीयाहिं देवताहिं परिणहिया तेसि णं खुड्डापातालाणं पत्तेयं-पत्तेयं तओ तिमागा पन्नत्ता तं जहा-हेडिल्ले तिमागे मझिल्ले तिभागे उपरिल्ले तिमागे ते णं तिमागा तिणि तेत्तीसे जोयणसते-जोयणसते जोयणतिमागं च बाहलेणं पन्नत्ता तत्य णं जेसे हेडिल्ले तिभागे एत्थणं वाउकाए संचिट्ठति मज्झिल्ले तिभागे वाउआए आउयाए य संचिट्ठति उवरिल्ले आउकाए संचिठ्ठति एवामेव सपुव्वावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ट यचुलसीतापातालसता भयंतीतिमक्खाया तेसिणंखुड्डापातालाणं महापातालाणय हैद्विममन्झिल्लेसु तिभागेसु बहवे ओराला वावा संसेयंति संमुच्छंति एयंति वेयंति चलंति ध{ति खुटमंति फंदंति उदीरेति तं तं भावं परिणमंति जया णं तेसिं खुड्डापातालाणं महापातालाण य हेछिल्लमज्झिालेसु तिभागेसु बहेव ओराला वाया जाय तं तं भावं परिणमंति तया णं से उदए उपणामिज्जई जया णं तेसिं खुधापायालाणं महापायालाण य हेटिल्लमज्झिल्लेस तिभागेस नो बहवे ओराला जाव तं तं भावं न परिणति तया णं से उदए नो उण्णामिन्नई अंतरावि य णं ते वाया उदीरेति अंतरावि य णं से उदगे उण्णामिज्जइ एवं खलु गोयमा लवणे समुद्दे चाउद्दसट्टमुट्ठिपुत्रमासिणीसुअरेग-अइरेगंवड्ढतिया हायति वा।१५७।-158
(२०३) लवणे णं भंते समुद्दे तीसाए मुहुत्ताणं कतिखुत्तो अतिरेगं-अतिरेगं वदति वा हायति वा गोयमा लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं-अतिरेगं वड्ढति वा हायति वा से केणद्वेणं भंते एवं वुच्चइ-गोयमा उद्धमंतेसु पायालेसु वड्ढइ आपूरेतेसुपायालेसु हायइ से तेणद्वेणं एवं वुच्चइ लवणे णं समुद्दे तीसाए मुहत्ताणं दुखुत्तो अइरेगं अइरेगं वड्ढइ वा हायइ वा
' १५८157 (२०४) लवणसिहा गं भंते केवतियं चक्कवालविक्खंभेणं केवतियं अरेग-अइरेगं वड्ढति वा हायति वा गोयमा लवणप्तिहा णं सव्वत्य समा दस जोयणसहस्साई चक्कवालविक्खंभेणं देसूणं अद्धजोयणं अतिरेगं-अतिरेगं चड्ढति वा हायति वा, लवणस्स णं मंते समुदस्स कति नागसाहस्सीओ अमितरिय वेलं धरति कति नागसाहस्सीओ बाहिरियं वेलं धरंति कति
For Private And Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162