Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परियत्ति-३, दीय० णं जंबूओ चत्तारि जोयणाई उड्ढे उच्चत्तेणं कोसं उव्वेहेणं जोयणं खंधो कोसं विक्खंभेणं तिण्णि जोयणाई विडिमा वहुमज्झदेसभाए चत्तारि जोयणाई आयाम-विक्खंभेणं सातिरेगाई चत्तारि जोयणाई सव्वागणं वइरामयमूल-रययसुपइट्टियविडिमा रुक्खवण्णओ जंबूए णं सुंदसणाए अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिपेणं एत्य णं अणाढियस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंयूसाहस्सीओ पत्रत्ताओ एवं जंवू परिवारो जाव आयरक्खाणं जंबू णं सुदंसणा तिहिं सइएहिं वनसंडेहिं सव्वतो सपंता संपरिक्खित्ता तंजहा-अभंतरएणं मज्झिमेणं बाहिरेणं जंबूए णं सुदंसणाए पुरित्यिमेणं पढमं वनसंडं पन्नासं जोयणाई ओगाहित्ता एत्थ णं महं एगे भवणे पन्नत्ते पुरत्थमिभवणसरिसे भाणियब्रे जाव सयणिज्जं एवं दाहिणेणं पञ्चस्थिपेमं उत्तरेणं जंबूए णं सुदंसणाए उत्तर-पुरस्थिमेणं पढमं वनसंडं पन्नासं जोयणाई ओगाहिता एत्थ णं महं चत्तारि नंदापुक्खरिणीओ पन्नत्ताओ तं जहा-पउमा पउमप्पभा चेव कुमुदा कुमुदप्पमा ताओ णं नंदाओ पुस्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाइं उच्चेहेणं वण्णओ पत्तेयं-पत्तेयं पउमवरवेइया परिक्खित्ताओ पत्तेयं-पत्तेयं वनसंडपरिक्खित्ताओ वण्णओ तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि तिसोवाणपडिरूवग पत्रत्ता यण्णओ जाव तोरणा तासि णं नंदापुक्खरिणीणं बहुमझदेसभाए एत्थ णं महं एगे पासायवडेंसए पन्नते-कोसप्पमाणे अद्धकोसं विखंभो सो चेव वण्णओ जाव सीहासणं सपरिवारं एवं दक्खिण-पुरस्थिमेणं वि पन्नासंजोयगाई ओगाहित्ता चत्तारिनंदापुस्खरिदणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलुजलातं चेवपपाणं तहेव पासायवडेसंगो तप्पमाणो एवं दक्खिण-पञ्चत्यिमेणवि पन्नासंजोयणाई नवरं भिंगाभिंगणिभा चेव अंजणा कज्जलप्पभा सेसं तं चेवजंबूए णं सुदंसणाए उत्तर-पत्थिमेणं पढमं वणसंडं पन्नासं जोयणाई ओगाहिता एत्य णं चत्तारि नंदाओ पुक्खरिणीओ पत्रताओ तं जहा-सिरिकता सिरिचंदा सिरिनिलया चेव सिरिमहियातं चेव पमाणं तहेवपासायवडेंसओ ____ जंबूए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तर-पुर्थमिमिल्लस्स पासायवडेंसगस्स दाहिणेणं एत्य णं महं एगे कूड़े पन्नते-अट्ठ जोयणाई उड्ढं उच्चत्तेणं दो जोयगाइं उव्येहेणं मूले अट्ठ जोयणाई विक्खंभेणं मज्झेछ जोयणाई विक्खंभेणं उवरिं चत्तारि जोयणाई विक्कंभेणं मूले सातिरेगाई पणुवीसं जोयणाई परिक्खेवेणं मल्झे सातिरेगाइं अट्ठारस जोयणाई परिक्खेवेणं उवरि सातिरेगाइं बारस जोयणाई परिक्खेवेणं मूले विच्छिपणे मल्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सबजंबूनयामए अच्छे जाव पडिरूवे से णं एगाए पउमबरवेइयाए एगेण य वणसंडेण सच्यतो समंता संपरिक्खिते दोण्डवि वण्णओ तस्स णं कूडस्स उरि बहुसमरमणिज्जे भूमिभागे पत्रत्ते जाव मणीण तणाय य सद्दो तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एगं सिद्धायतणं कोसपमाणं सव्या सिद्धायतणवत्तव्यया जंवूए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिण-पुरस्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्य णं महंएगे कूडे पन्नत्तेतं चैव पपाणं सिद्धायतणं च जंवूए णं सुदंसणाए दाहिणिलस्स भवणस्स पुरथिमेणं दाहिण-पुरस्थिमिलस्स पासायवडेंसगस्स पञ्चत्यिमेणं एत्य णं महं एगे कूडे पन्नत्ते तं चेव पमाणं सिद्धायतणं च जंयूए णं सुदंसणाए दाहिणिल्लस्स भवणस्स पञ्चत्यिमेणं दाहिणपञ्चत्यि मिल्लस्स पासायवडेंसगस्स पुरत्यिमेणं एत्य णं पहं एगे कूडे पन्नत्ते तं चैव पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए पञ्चथिमिल्लस्स पवणस्स दाहिणेणं दाहिण-पञ्चस्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्यणं पहं एगे कूडे पत्रत्तेतं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162