Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवानीपाभिगम - ३/दी०/१८० ववसायसभाए उत्तरिल्ले दारे तेणेव उयागच्छति उवागच्छित्ता-जेणेव ववसायसमाए पुरथिपिल्ले दारे तेणेव उवागच्छति उवागछित्ता-जेणेव बलिपीढे तेणेव उवागच्छति उवागच्छित्ता यलिपीढस्स बहुमज्झदेसभागं दिव्याए दगधाराए अभुक्खति अन्मुक्खित्तासरसेणं गोसीसचंदणेणं पंचंगुलितलं दलयति दलइत्ता कयागाहगहियकरतलपअट्ठविमुक्केणं दसद्धवणेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेति करेता धूवंदलयात दलइत्ता आभिओगिए देवे सद्दावेति सद्दावेत्ता एवं बयासी
खिप्पामेव मो देवाणुप्पिया विजयाए रायहाणीए सिंघाडगेसु तिएसु चउक्केसु पञ्चरेसु चउम्पुहेसु महापहपहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु काननेसु बनेसु वनसंडेसु वनराईसु अचणियं करेइ करेत्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह ततेणं ते आभिओगिया देवा विजएणं देवेणं एवं वुत्ता समाणा हट्ठतट्ट-जाव पडिसुणेत्ता विजयाए रायहाणीए सिंघाडगेसुजाव वणराईसुअच्चणियं करेति करेत्ता जेणेव विजए देवे तेणेव उवागच्छति उयागच्छित्ता [विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एयमाणत्तियं पच्चप्पिणंति तए णं से विजए देवे बलिपीढे वलिविसजणं करेति कोत्ता जेणेव उत्तरपुरत्थमिल्ला नंदापुवखरिणी तेणेव उवागच्छति उवागच्छित्ता उत्तरपुरत्यमिल्लं नंदं पुस्खरिणिं अनुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं तोरणेणं अनुष्पविसति अनुप्पविसित्ता पुरत्थमिल्लेणं तिसोमाणपडिरूवएणं पचोरुभति पञ्चोरुभित्ता हत्थपायं पक्खालेति पक्खालेत्तानंदाओ पुस्खरिणीऔ पधुत्तरति पचुत्तरित्ता जेणेव सभा सुहम्मा तेणेव पहारेत्य गमणाएतएणं से विजए देवे चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहि सपरिवाराहि तिहिं परिसाहिं सत्तहिं अणियाहिं सत्तहिं अणियाहिवईहिं सोलसेहिं आयरक्खदेवसाहस्सीहिं] अण्णेहिं यबहूहिं विजयरायहाणीवस्थव्येहिं वाणमंतरेहिं देवेहि देवीहिं व सद्धिं संपरियुड़े सब्बिड्डीए जाव दुंदुहिनिघोसणाइयरवेणं विजयाए रायहाणीए मझंमज्झेणं जेणेव सभा सुहम्मा तेणेव उवागच्छति उवागछित्ता समं सुहम्मं पुरथिमिल्लेणं दारेणं अनुप्पविसति अनुप्पविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरस्थाभिमुहे सण्णिसण्णे।१४३1-142
(१८१) तए णं तस्स विजयस्स देवत्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं पत्तेयं-पत्तेयं पुरणस्येसु भद्दासणेसु निसीयंति तए णं तस्स विजयस्स देवास चत्तारिअगमहिसीओ पुरस्थिमेणं पत्तेयं-पत्तेयं पुव्वणत्येसु मद्दासणेसु निसीयंति तए णं तस्स विजयस्स देवस्स दाहिणपुरस्थिमेणं अभितरियाए परिसाए अट्ट देवसाहस्सीओ पत्तेयं-पत्तेयं पुच्वणत्येसु भद्दासणेसु निसीयंति एवं दक्खिणेण मज्झिमियाए परिसाए दस देवताहस्सीओ जाव निसीदति दाहिणपञ्चस्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं-पतेयं जाव निसीदति तए णं तस्स विजयस्स देवस्स पञ्चस्थिमेणं सत्त अणियाहिवती पत्तेयं-पत्तेयं जाव निसीयति तए णं तस्स विजयस्स देबस्स पुरथिमेणं दाहिणणं पचत्थिमेणं उत्तरेणं सोलस आयरक्तदेवसाहस्सीओ पतेयं-पत्तेयं प्रवणत्थेस भद्दासणेसु निसीदंति तं जहा-पुरस्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं चत्तारि साहस्सीओ ते णं आयरक्खा सत्रद्ध-बद्ध-वप्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेवेज-विमलबरचिंधपट्टा गहियाउहपहरणा ति-नयाई ति-संधीणि बइरामयकोडीणि धण्इं अभिगिज्झ परियाइयकंडकलावा नीलपाणिणो पीय-पाणिणो-रतपाणिणो चावपाणिणो चारूपाणिणो चम्मपाणिणो दंडपाणिणो खगपाणिपो पासपाणिणो नील-पीय-रत्त
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162