Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पहिवत्ति-३, दीव० उवागच्छंति उवागच्छित्ता विजयं देवं करयलपरिग्गहियं सिरसावतं मत्थए अंजलि कट्ट जएणं विजएणं वद्धाति वद्धावेत्ता एवं वयासी एवं खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतणसि अट्ठसतं जिनपडिमाणं जिणुस्सेहमाणमेत्ताणं संनिक्खित्तं चिट्ठति सभाए सुधम्माए माणवए चेतियखंभे वइरामएसु गोलबट्टसमुग्गएसु बहूओ जिन-सकहाओ सनिस्वित्ताओ चिट्ठति जाओणं देवाणुप्पियाणं अण्णेसिं च यहूणं विजयरायहाणिवत्थव्याणं देवाण य देवीण य अच्चणिजाओ वंदणिजाओ जाव चेतियं पञ्जवासणिज्जाओ एतण्णं देवाणुप्पियाणं पुब्धि करणिज्ज़ एतण्णं देवाणुप्पियाणं पच्छा करणिज्जं एतण्णं देवाणुप्पियाणं पुचि सेयं एतण्णं देवाणुप्पियाणं पच्छा सेयं एतण्णं देवाणुप्पियाणं पुध्विपि पच्छावि जाव आणुगामियत्ताए भविस्सति तए णं से विजए देवे तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए एवमटुं सोचा निसम्म हडतुट्ठ जाब हिपए देवसपणिजाओ अटभुटेइ अदभुढेत्ता देवदूसं परिहेइ परिहत्ता देवसयणिज्जाओ पच्चोरुहइ पच्चोरुहित्ता उववायसभाओ पुरस्थिमेणं दारेणं निग्गच्छइ निगचअठित्ता जेणेव हरए तेणेच उवागच्छति हरयं अनुपदाहिणं करेमाणे-कोमाणे पुरस्थिमेणं तोरणेणं अनुपविसति अनुपविसित्ता पुरथिमिल्लेणं तिसोबाणपडिरूवएणं पचोरुहति पच्चोरुहित्ता हरयं ओगाहति ओगाहित्ता जलमजणं करेति करता झलकिडं करेति करेत्ता आयंते चोक्ने पामसूइभूते हरयाओ पञ्चुत्तरति पच्चुतरित्ता जेणामेव अभिसेयसभा तणामेव उवागच्छति उवागच्छित्ता अभिसेयस पदाहिणं करेमाणे पुरथिमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवगाछित्ता सीहासणवरगते पुरत्याभिमुहे सणिसपणे
तएणं तस्स विजयस्स देवस्स सामाणिपरिसोववण्णगा देवा आभिओगिए देवे सद्दाति सदावेत्ता एवं वयासी-खिप्पामेव भो देवाणप्पिया विजयस्स देवस्स महत्थं महाधं महरिहं विपुलं इंदाभिसेयं उवहवेह तए णं ते आभिओगिया देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं वुत्था समाणा हट्टतुट्ट जाव हियवा करतलपरिग्गहियं सिरसावत्तं मत्स्यए अंजलिं कट्ट एवं देवा तहत्ति आणाए विणएणं वयणं पडिसुणंति पडिसुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमति अवकमित्ता वेऽब्बियसमुग्धाएणं समोहण्णंति समोहणित्ता संखेजाई जोवणाई दंडं निसिरंति तं जहारवणाणं जाव रिद्वाणं अहादायरे पोग्गले परिसाउंति परिसाडित्ता अहासुहुमे पोग्गले परियायंति परियाइत्ता दोच्चंपि वेउब्वियसमुग्धाएणं समोहण्णंति समोहणित्ता अहसहस्सं सोवणियाणं कलसाणं अदुसहस्सं रुप्पामयाणं कलसाणं असहस्सं मणिमयाणं अट्ठसहस्सं सुवण्णरुप्पामयाणं अट्ठसहस्सं सुवण्णमणिमयाणं असहस्सं रुप्पामणिमबाणं अवसहस्सं सुवण्णरुप्पामणिमयाणं अट्ठसहस्सं मोमेजाणं अट्ठसहस्सं भिंगाराणं एवं-गाणं पुप्फ-चंगेरीणं जाव लोमहत्यगचंगेरीणं पुष्फपडलगाणं जाव लोमहत्थगपडलगाणं सीहासणाणं छत्ताणं चामराणं तेलसमुग्गाणं जाय अंजणसमुग्गाणं झयाणं अट्ठसहसं धूवकडुच्छुवाणं विउव्वंति विउविता ते साभाविए य विउचिए य कलसे य जाव धूवकडुच्छए व गेण्हति गेण्हित्ता विजयाओ रावयहाणीतो पडिणिक्खमंति पडिणिक्खमित्ता ताए उक्किट्ठाए जाव दिव्याए देवगतीए तिरियमसंखेशाणं दीवसमुद्दाणं मझंमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव स्त्रीरोदे समुद्दे तेणेव उवागच्छंति उवागच्छित्ता खीरोदगं गिहति गिण्हित्ता जाई तत्थ उप्पलाइं जाव सहस्सपत्ताई ताई गिण्हति गिम्हित्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदर्ग गेण्हंति मेण्हेित्ता जेणेव समरखेत्ते जेणेव
For Private And Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162