Book Title: Agam 14 Jivajivabhigama Uvangsutt 03 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra ७२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवाजीवाभिगम ३ / दी०/१७९ - परहेरवयाई वासाई जेणेव मागधवरदामपभासाई तित्याई तेणेव उवागच्चंति उवागच्छित्ता तित्योदगं गिन्हंति गिण्हिता तित्यमट्टियं गेण्हंति गेण्डित्ता जेणेव गंगा-सिंधु-रत्ता-रत्तवतीओ महानदीओ तेणेव उवागच्छंति उवागच्छित्ता सरितोदगं गेण्हंति गेण्हित्ता उभयतडमट्टियं गेण्हंति गेण्हित्ता जेणेव चुल्लहिमवंत - सिहरिवासधरपव्यता तेणेव उवागच्छंति उवागच्छित्ता सव्वनुवरे सव्वपुष्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए य गिण्हंति गिण्हित्ता जेणेव पउमद्दह-पुंडरीयद्दहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेव्हंति गेण्हित्ता जाई तत्थ उप्पलाई जाय सहस्सपत्ताई ताई गेण्हंति गेव्हित्ता जेणेव हेमवय-हेरण्णवबाई वासाई जेणेव रोहियरोहितंस - सुवणकूलरुष्पकूलाओ महानदीओ तेणेव उवागच्छंति उचागच्छित्ता सलिलोदगं गेव्हंति हित्ता उभयतडमट्टियं गेहंति गणेहित्ता जेणेव सद्दाबाति-वियडावाति- वट्टवेतड्ढपव्यता तेणेव उवागच्छति उवागच्छित्ता सव्यतुचरे जावसच्चोसहिसिद्धत्थए य गेण्डंति गेण्हित्ता जेणेव महाहिमवंत रुप्पि - वासधरपव्वता तेणेव उवागच्छंति उवागच्छित्ता जाव जेणेव महापउमद्दह-महापुंडरीयद्दहहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाई तत्थ उप्पलाई जेणेव हरिवास-रम्मगवासाई जेणेव हरि-हरिकंत- नरकंत-नारिकताओ महानदीओ तेणेव उइचागच्छंति उवागच्छित्ता सलिलोदगं गेण्हंति गेण्हित्ता उभयतडमट्टियं गेण्डंति गेण्हिता जेणेव गंधावाति-पालवंतपरियागावट्वेयड्ढपव्वया तेणेव उवागच्छंति उवागिच्छत्ता जेणेव निसह-नीलवंत-बासहरपव्वता तेणेव उवागच्छंति उवागच्छित्ता जेणेव तिगिच्छिदह-केसरिदहा तेणेव उबागच्छंति उचागच्छित्ता दहोदगं हंति गेण्हित्ता जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गेण्हंति गेण्हित्ता जेणेव पुव्यविदेहावरविदेहवासाइं जेणेव सीचा-सी ओयाओ महानईओ तेणेव उवागच्छंति उवागच्छित्ता सलिलोदगं गेण्हंति गेण्हित्ता उभवतडमट्टियं गेव्हंति गेण्हित्ता जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहबरदामपभासाइं तित्थाई जेणेव सव्ववक्खारपव्वता तेणेव उवागच्छंति उवागच्छित्ता सव्वतुवरे जाव सच्चोसहिसिद्धत्थए य गेण्डंति गेव्हित्ता जेणेव सव्वंतरनदीओ तेणेव उवागच्छंति उवागच्छित्ता सलिलोदगं गेण्हंति गेण्हित्ता [ उभयतडमट्टियं गेण्हंति गेण्हित्ता] जेणेव मंदरे पव्वते जेणेव भद्दसालवणे तेणेव उवागच्छति उवागच्छित्ता सव्यतुवरे जाव सव्वोसहि- सिद्धत्थए य गिति गिव्हित्ता जेणेव नंदणवणे तेणेव उवागच्छति उवागच्छित्ता सव्वतुवरे जाव सव्वोसहिसिद्धत्तए य सरसं च गोसीसचंदणं गिण्हंति गिण्हित्ता जेणेव सोमनसवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वतुवरे जाव सब्वोसहिसिद्धत्थए य सरसं व गोसीसचंदणं दिव्वं च सुभणदामं गेण्हति गेव्हित्ता जेणेव पंडगवने तेणेव उवागच्छंति उवागच्छितता सव्वतुवरे जाव सच्चोसहिसिद्धत्थए य सरसं च गोसीसचंदणं दिव्वं च सुमणदामं दद्दरमलवसुगंधिए गंधे गेण्हंति गेव्हित्ता एगतो मिलंति मितित्ता जंबुद्दीवस्स पुरथिमिल्लेणं दारेणं निष्गच्छंति निग्गच्छित्ता ताए उक्किट्ठाए जाय देवगतीए, तिरियमसंखेज्जाणदीवसमुद्दाणं मज्झमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव विजया रायहाणी तेणेव उवागच्छंति उवागच्छित्ता विजयं रावहाणि अनुष्पयाहिणं करेमाणा-करेमाणा जेणेव अभिसेयसमा जेणेव विजए देवे तेणेव उवागच्छंति उवागच्छिता करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेति विद्वावेत्ता विजयस्स देवस्स तं महत्यं महग अधं महरिहं विपुलं अभिसेयं उवटुवैति तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162