Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 13
________________ अस्य चैव जीवितस्य परिवन्दन - मानन - पूजनाय जातिमरणमोचनाय दुःखप्रतिघातहेतुं चेति ॥११॥ एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह - एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ॥१२॥ एतावन्तः सर्वस्मिन् लोके कर्मसमारम्भा ज्ञपरिज्ञया परिज्ञातव्याः प्रत्याख्यानपरिज्ञया च प्रत्याख्यातव्या भवन्तीति ॥१२॥ एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमर्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे ॥१३॥ त्ति बेमि ॥ - यस्य एते लोके कर्मसमारम्भाः परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मेति ब्रवीमि ॥१३॥ ॥ शस्त्रपरिज्ञाध्ययने द्वीतियोद्देशकः ॥ प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवैकेन्द्रियादि पृथिव्याद्यस्तित्वं प्रतिपादयिषयाऽऽह - अट्टे लोए परिजुणे दुस्संबोहे अविजाणए अस्सि लोएं पव्चहिए तत्थ तत्व पुढो पास आतुरा अस्सि परितावेंति ॥१४॥ आर्तो लोकः परिद्यूनः निस्सारः प्रशस्तभावहीनो यावत् दुःसम्बोधः अविज्ञायकः । अस्मिल्लोके प्रव्यथिते सति तत्र तत्र कृष्यादौ पृथक् २ पश्य आतुरा अस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं परितापयन्तीति ||१४|| ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत् परिहर्तुकाम आह - संति पाणा पुढो सिया, लज्रमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं पुढविकम्मसमारंभेणं पुढविसत्वं समारंभेमाणा अणेगरूवे पाणे विहिंसइ ॥ १५ ॥ - `सम्बद्धा इत्यर्थः । सन्ति प्राणाः-प्राणिनः पृथक् २ श्रिताः सिता वा एते लज्जमानाः संयमानुष्ठानपराः पृथक् पृथक् पश्य । अथवा तान् शाक्यादीन् लज्जमानान् पश्य ये अनगाराः स्म इत्येके प्रवदमाना यदिदं ४ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका) -

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126