Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 15
________________ तत्तस्य अहिताय, तत्तस्य अबोधये । स तत् संबुध्यमान आदानीयं-सम्यग्दर्शनादि समुत्थाय-आदाय श्रुत्वा च खलु भगवतोऽनगाराणां इहैकेषां ज्ञातं भवति - एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः पृथ्वीकायसमारम्भेण पृथिवीशस्त्रं समारभमाणः अन्यान् अनेकरूपान् प्राणान्-प्राणिनो विहिनस्ति । स्यात् शङ्का ये हि न पश्यन्ति न श्रृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ज्ञातव्यम् ? अमुष्यार्थस्य सिद्धये दृष्टान्तमाह -से बेमीत्यादि । सोऽहं ब्रवीमि - अप्येकः अन्धमाभिन्द्यात्, अप्येकः अन्धमाच्छिन्द्यात्, अप्येकः पादमाभिन्द्यात्, अप्येकः पादमाच्छिन्द्यात्, अप्येको गुल्फमाभिन्द्यात् अप्येको गुल्फमाच्छिन्द्यात्, अप्येको जंघामाभिन्द्यात् २, अप्येको जानुमाभिन्धात् २ । अप्येक ऊरुमाभिन्द्यात् २ । अप्येक कटिमाभिन्द्यात् २ । अप्येको नाभिमाभिन्द्यात् २ । अप्येक उदरमाभिन्द्यात् २ । अप्येकः पार्श्वमाभिन्द्यात् २ । अप्येकः पृष्ठमाभिन्द्यात् २ । अप्येक उर आभिन्द्यात् २ । अप्येको हृदयमाभिन्द्यात् २ । अप्येकः स्तनमाभिन्द्यात् २ । अप्येकः स्कन्धमाभिन्द्यात् २ । अप्येको बाहुमाभिन्द्यात् २ । अप्येको हस्तमाभिन्द्यात् २ । अप्येक औष्ठमाभिन्द्यात् २ । अप्येको दन्तमाभिन्द्यात् २ । अप्येको जिह्वामाभिन्द्यात् २ । अप्येकस्तालुमाभिन्द्यात् २ । अप्येको गलमाभिन्द्यात् २ । अप्येकोः गण्डमाभिन्द्यात् २ । अप्येकः कर्णमाभिन्द्यात् २ । अप्येको नासिकामाभिन्द्यात् २ । अप्येकः अक्षि आभिन्द्यात् २ । अप्येको भ्रवमाभिन्द्यात् २ । अप्येको ललाटमाभिन्द्यात २ । अप्येकः शीर्षमाभिन्द्यात २ । एवं शिरःप्रभृतिष्ववयवेषु भिद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां ----- स्त्यानाधुदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- अप्येकः सम्प्रमारयेत्, अप्येकः अपद्रावयेत्, मुर्छाऽऽपादनादव्यक्तत्वान्नासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता वेदना, एवं पृथिवीजीवानामपि । इत्थं शस्त्रं समारभमाणस्य इत्येते अपरिज्ञाता भवन्तीति ॥१७॥ पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तबधे बन्धं दर्शयितुमाह ६ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126