Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 117
________________ संखडिं असरणयाए ॥१९॥ मायण्णे असणपाणस्स नाणुगिढे रसेसु अपडिन्ने । अच्छिपि नो पमजिजा नोवि य कंडूयए मुणी गायं ॥२०॥ अप्पं तिरियं पेहाए अप् िपिट्ठओ पेहाए । अप्पं बुइएऽपडिभाणी पंथपेही चरे जयमाणे ॥२१॥ सिसिरंसि अद्धपडिवन्ने तं वोसिज्ज वत्थमणगारे । पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधमि ॥२२॥ एस विही अणुक्वन्तो माहणेण मइमया । बहुसो अपडिन्नेण भगवया एव रियंतिं ॥२३॥ त्तिबेमि ॥ पातकाद् अतिव्रत्तिकाम्-अतिक्रान्तां निर्दोषाम् अनाकुट्टीम् अहिंसामाश्रित्य स्वयमन्येषां चाऽकरणतया प्रवृतः । यस्य स्त्रियः परिज्ञाताः सर्वकर्मावहाः सर्वपापोपादानभूताः स एव अद्राक्षीत् ॥१७|| यथाकृतम् आधाकर्मादि नाऽसौ सेवते च सर्वशः कर्म अद्राक्षीत् । यत्किञ्चित् पापकं पापोपादानकारणं भगवान् तदकुर्वन विकटं-प्रासुकम् अभुङ्क्त ॥१८॥ नो सेवते च परवस्त्रं प्रधानं वस्त्रं परस्य वा वस्त्रम्, परपात्रेऽपि असौ न भुङ्क्ते स्म परिवर्य-अवगणय्य अपमानं गच्छति संखण्डिम् आहारपाकस्थानभूताम् अशरणतया-अदीनमनस्कतया ॥१९॥ मात्रज्ञः अशनपानस्य, न अनुगृद्धो रसेषु, ग्रहणं प्रति अप्रतिज्ञः । अक्षि अपि न प्रमाजयेत् नाऽपि च कण्डूयते मुनिर्गात्रम् ॥२०॥ किंच - अल्पं तिर्यक् प्रेक्षते, अल्पं पृष्ठतः प्रेक्षते । अल्पं बूते अप्रतिभाषी, अल्पशब्दोऽभावे वर्तत इति पथिप्रेक्षी चरेद् यतमानः ॥२१॥ अध्वप्रतिपन्ने शिशिरे सति तद् व्युत्सृज्य वस्त्रं-देवदृष्यमनगारः । प्रसार्य बाहू पराक्रमते नाऽवलम्ब्य स्कन्धे तिष्ठति ॥२२॥ एष विधिरनुक्रान्तः-अनुचीर्णो माहनेन मतिमता । बहुशः' अप्रतिज्ञेन-अनिदानेन भगवता । एवं रीयन्ते अन्ये मुमुक्षव इति ब्रवीमि ।। २३ ॥ ॥ अध्ययनं ९ : उद्देशकः २ ॥ अनन्तरं भगवतश्चर्याऽभिहता, इह तु शय्या प्रतिपायते - चरियासणाई सिजाओ एगइयाओ जाओ बुइयाओ । आइक्ख ताई सयणासणाई जाइं सेवित्था से महावीरे ॥१॥ आवेसणसभापवासु पणियसालासु एगया वासो । अदुवा पलियठाणेसु पलालपुंजेसु एगया वासो ॥२॥ आगन्तारे आरामागारे तह य नगरे व एगया वासो । सुसाणे सुण्णगारे वा रुक्खमूले व १०८ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126