Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 120
________________ चिन्तयन्ति ॥१४॥ तस्मिन शिशिरे भगवान् अप्रतिज्ञः - न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य सः अधो वृक्षादेर्विकटे - कुड्यादिरहितेऽध्यास्ते । द्रविकः - संयमी निष्क्रम्य एकदा रात्रौ बहिर्मुहूर्तमात्रं स्थित्वा पुनः प्रविश्य भगवान् शमितया अधिसहते ।।१५।। एष विधिरनुक्रान्तः अनुचीर्णो माहनेन मतिमता बहुशः अप्रतिज्ञेन भगवता । एवं रीयन्ते अन्ये मुमुक्षव इति ब्रवीमि ।।१६।। . ॥ अध्ययनं ९ : उद्देशकः ३ ॥ अनन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः । इह तु तासु व्यवस्थितेन भगवता ये यथोपसर्गाः परीषहाश्च सोढास्ते तथा प्रतिपायन्ते । तणफासे सीयफासे य तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरूवरूवाइं ॥१॥ अह दुचरलाढमचारी वजभूमि च सुब्भभूमि च । पंतं सिज्जं सेविंसु आसणगाणि चेव पंताणि ॥२॥ लाढेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसिंसु निवइंसु ॥३॥ अप्पे जणे निवारेइ लूसणए सुणए दसमाणे छुच्छुकारिति आहंसु समणं कुक्कुरा दसंतुत्ति ॥४॥ एलिक्खए जणा (जणे) भुजो बहवे वजभूमि फरुसासी । लहिँ गहाय नालियं समणा तत्थ य विहरिंसु ॥५॥ एवंपि तत्थ विहरन्ता पुट्टपुब्बा अहेसि सुणिएहिं । संतुंचमाणा सुणएहिं दुचराणि तत्थ लाढेहिं ॥६॥ निहाय दण्डं पाणेहिं तं कायं वोसरिजमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिचा ॥७॥ तृणस्पर्शान् शीतस्पर्खाश्च तेजःस्पर्शाश्च दंशमशकांश्च अध्यास्ते सदा समितः स्पर्शान् विरूपरूपान् ॥१॥ अथ दुश्चरलाढं जनपदविशेषो यत्र दुखेन चर्यते स च द्विरुपो-वज्रभूमिः शुभ्रभूमिश्च तं विहृतवान् । प्रान्ताम्-अनेकोपद्रवोपद्रुतशून्यगृहादिकां शय्यां सिषेवे आसनानि चैव प्रान्तानि प्रांशूत्करशर्करालोष्टाधुपचितानि ॥२।। लाढेषु तस्य भगवत उपसर्गा बहव आसन् । तथा जानपदा लुलूषुः - जिहिंसुः । अथशब्दोऽपिशब्दार्थं स चैवं द्रष्टव्यः भक्तमपि तत्र रूक्षकल्पम् अन्तप्रान्तमिति । तथा तत्र कुर्करा जिहिंसुः उपरि च निपेतुः ॥३॥ अल्पः सहस्रामेको यदिवा नास्त्येवासौ यस्तान् निवारयति जनो लुषकान् शुनो दशतः अपि तु तत्प्रेरणाय छुच्छुकारयन्ति । कथमिति चेत्, दण्डप्रहारादिभिर्भगवन्तमाहत्य 'श्रमणं कुर्करा दशन्तु' इति ।।४।। . --- - श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * १११

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126