Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
म्त्रीजनः आरमयति मोहयतीति आरामः परमश्चासावारामश्चेति परमारामः । या लोके स्त्रियस्ताः परित्याज्याः, मुनिना खलु एतत् प्रवेदितम् । उद्बाध्यमानो ग्रामधर्मैः - इन्द्रियधर्मेर्यथास्वं विषयेषु प्रवर्तनस्वभावैर्गुदिनाऽनुशास्यते, तथाहि - अपि निर्बलाशकः - अन्तप्रान्तभोजी स्याद् यद्वा निर्बलः सन्नश्नीयात्, अपि अवमौदर्यं कुर्यात्, अपि ऊर्ध्वं स्थानं तिष्ठेत्, अपि ग्रामानुग्रामं दूयेत, अपि आहारं व्यवच्छिन्द्यात्, अपि त्यजेत् स्त्रीषु प्रवृत्तं मनः, किं विचिन्त्येत्याह -- पूर्वं दण्डाः कृषिवाणिज्यादिक्रियाजनितक्षुत्पिपासादिरूपाः गृहमेधिनाम् पश्चात् स्पर्शाः, पूर्वं स्पर्शा उपपतीनाम् ललिताङ्गवत् पश्चात् दण्डाः, इत्येते-स्त्रीसम्बन्धाः कलहाऽऽसङ्गकराः - कलहः क्रोधः आसङ्गो रागः, रागद्वेषकारिणो भवन्तीति प्रत्युपेक्षया ज्ञात्वा आज्ञापयेद् आत्मानम् अनासेवनयेति ब्रवीमि । स नो काथिकः स्त्रीकथां न कुर्यात् - स्त्रीकथाकारी न स्यात् नो तासामङ्गप्रत्यङ्गादीनां पश्यकः स्यात्, न सम्प्रसारणिकः स्यात् नैकान्ते पर्यालोचनकारी स्यात, नो मामकं-तासु ममत्वकारी स्यात, नो तासां वैयावृत्यं कुर्यात, वाग्गुप्तः वाङ्गमात्रेणापि नालपेत् । अध्यात्मसंवृत्तः सन् परिवर्जयेत् सदा पापं, एतन्मौनं-मुनिभावं समनुवासयेरिति ब्रवीमि ॥१६॥
॥ अध्ययनं-५ उद्देशकः-५ ॥ अनन्तरोक्तं मौनमनुवासयमान आचार्यो भवति तेन च हृदोपमेन भाव्यमित्याह
से बेमि तं जहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमझगए से पास सवओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिवयंति त्ति बेमि ॥ सू० १६१॥
तदहं ब्रवीमि यद्गुण आचार्यो भवति, तद्यथा-अपि हृदः प्रतिपूर्ण समे भूभागे तिष्ठति उपशान्तरजाः संरक्षन् सारक्षन् वा सह यादोगणैरात्मानमारक्षन हृदस्तथाऽऽचार्योऽपि सह शिष्यैरात्मानम् आरक्षन् । स आचार्यस्तिष्ठति स्रोतोमध्यगतः श्रुतार्थदानग्रहणसंभवात् । स पश्य सर्वतो गुप्तः - इन्दियनोइन्दियगुप्तया गुप्तोऽक्षोभ्य इति । पश्य लोकेऽन्येपि महर्षयः साधवो ये च प्रज्ञानवन्तः प्रबुद्वा आरम्भोपरताः । सम्यगेतदिति पश्यत, ते कालस्य-समाधिमरणकालस्य काझ्या परिव्रजन्तीति ब्रवीमि ॥१६१॥
६६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126