Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
आतुराः सन्तः चिकित्सायै परान् प्राणिनः परितापयेयुः, किन्तु नालं चिकित्साविधयः कर्म्मोदयोपशमं विधातुमिति पश्य, अलं तव एभिः पापोदानभूतैः चिकित्साविधिभिः । एतत् प्राण्युपमर्दादिकं पश्य मुने ! महद्भयम् । तस्मात् नातिपातयेत् कञ्चन प्राणिनमिति ।।१७५ ।।
तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानां महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावनामारचयन्नाह
आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि, इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्बुडा अभिसंबुड्डा अभिसंबुद्धा अभिनिक्कंता अणुपुब्वेण महामुनी ॥ १७६ ॥
-
आजानीहि भोः ! शुश्रूषस्व भोः ! धूतवादं कर्मधूननवादं स्वजनधूननवादं वा प्रवेदयिष्यामि । नागार्जुनीयास्तु पठन्ति 'धुतोवायं पवेयंति' कर्मधूननोपायं स्वजनधूननोपायं वा प्रवेदयन्ति तीर्थंकरादय इति । इह - संसारे खलु आत्मतया - जीवास्तित्वेन स्वकर्मपरिणामेन वा तेषु तेषु कुलेषु अभिषेकेन - शुक्रशोणितनिषेकादिक्रमेण यावत् कललं तावत् अभिसम्भूताः, अभिसञ्जाताः पेशीं यावत्, अभिनिर्वृत्ताः अङ्गोपाङ्गाऽभिनिर्वर्तनात्, अभिसंवृद्धाः प्रसूताः सन्तः, धर्मकथादिना अभिसंबुद्धाः सदसद्विवेकात् अभिनिष्क्रान्ताः सन्तः अनुपूर्वेण महामुनयोऽभूवन्निति ॥ १७६ ॥
अभिसम्बुद्धं च प्रविव्रजिषुमुपलभ्य यन्त्रिजाः कुर्युस्तदर्शयितुमाह -
तं परिक्कमंतं परिदेवमाणा मा चयाहि इय ते वयंति- छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगा रुयंति अतारिसे मुणी, ण य ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ ? एयं नाणं सया समवासिज्जासित्ति बेमि ॥सू० १७७॥
तं मुमुक्षं परिदेवमानाः विलपन्तो 'माऽस्मान् परित्यज' इति ते स्वजना वदन्ति । किं चापरं वदन्तीत्याह वयं तव छन्दोपनीताः त्वयि च अध्युपपन्नाः । एवम् आक्रन्दकारिणो जनका जना वा रुदन्ति । एवं च वदेयुर्न तादृशो मुनिर्भवति, न च स ओघं भवौघं तरति जनकाः मातापित्रादयो येन विप्रत्यक्ताः । एवं सत्यपि मुमुक्षुर्बन्धुवर्गं शरणं तंत्राऽवसरे न समेति - गच्छति । कथं नु नामाऽसौ तत्र गृहवासे रमते ? एतद् ज्ञानं सदा समनुवासयेरिति ब्रवीमि ।।१७७।।
✿✿
७४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126