Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 111
________________ मध्यस्थो निर्जराऽपेक्षी, समाधिमनुपालयेत् । अन्तः कषायान् बहिः शरीरोपकरणादिकम् व्युत्सृज्य शुद्धम् अध्यात्मम् अन्तःकरणम् अन्वेषयेत् प्रार्थयेत् ||५|| किंच आयुः क्षेमस्याऽऽत्मनः जीवितस्य यं कश्चनमुपक्रमम् उपायम् एषणीयविधिनाऽभ्यङ्गादिकं यदिवा यत्किमपि आयुः पुद्गलानां संवर्त्तनं समुपस्थितम् तज्जानीयात् तस्यैव अन्तरद्धायां संलेखनाकालस्य -मध्ये क्षिप्रं शिक्षेत समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, - पुनरपि संलिखेत् यदिवा भक्तपरिज्ञादिकमासेवेत पण्डितः । एतदुक्तं भवति समाधेरुपायं जानीत व्यापारयेच्चेति ||६|| तमुपक्रमं ज्ञात्वा किं कुर्यादित्याह गामे वा अथवाऽरण्ये, स्थण्डिलं प्रत्युपेक्ष्य अल्पप्राणं प्राणिरहितं स्थण्डिलं . तु विज्ञाय तृणानि संस्तरेन्मुनि ||७|| संस्तीर्य तृणानि यत्कुर्यात्तदाह- अनाहारस्त्वग्वर्तेत त्वग्वर्तनं कुर्यात् । स्पृष्टस्तत्र अध्यासयेत् । नाऽतिवेलं - मर्यादाम् उपचरेत् नोल्लंघेत मानुष्यैः परीषहोपसर्गैर्विस्पृष्टवान् ॥८॥ एतदेव दर्शयितुमाह - संसर्पकाश्चः संसर्पन्तीति संसर्पकाः पिपीलीकाक्रोष्ट्रादयो ये प्राणिनः, ये च ऊर्ध्वमधश्चराः । भुञ्जते मांसशोणितं तान् न क्षणुयान्न च रजोहरणादिना प्रमार्जयेत् ||९|| प्राणिनो देहं विहिंसन्ति न तु ज्ञानादि, तस्मात् स्थानान्नापि उदभ्रमेत् नान्यत्र यायात् 1 आश्रवैर्विविक्तैः पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽपि अमृतादिना तृप्यमाण इव वेदनां तैस्तप्यमानो वाऽध्यासयेत् - अधिसहेत ॥१०॥ = १०२ गन्थेहिं विवित्तेहिं, आउकालस्स पारए पग्गहियतरगं चेयं, दवियस्स वियाणओ ||११|| अयं से अवरे धम्मे, नायपुत्तेण साहिए । आयवज्जं पडीयारं, विजहिज्जा तिहा तिहा ॥ १२ ॥ हरिएसु न निवज्जिज्जा, थंडिलं मुणिया सए । विओसिज अणाहारो, पुट्ठो तत्थऽहियासए ॥ १३ ॥ इन्दिएहिं गिलायन्तो, समियं आहरे मुणी । तहावि से अगरिहे, अचले जे समाहिए ||१४|| अभिक्कमे पडिक्कमे, संकुचए पसारए । कायसाहारणट्टाए, इत्थं वावि अचेयणो ॥१५॥ परिक्कमे परिकिलन्ते, अदुवा चिटठे अहायए । ठाणेण परिकिलन्ते, निसीइज्जा य अंतसो ॥१६॥ किंच- ग्रन्थैर्विविक्तैः ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः - - * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) -

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126