Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
अथवा तत्र संयमे पराक्रममाणं भूयोऽचेलं तृणस्पर्शाः स्पृशन्ति, शीतस्पर्शा स्पृशन्ति, तेज: स्पर्शा स्पृशन्ति, दंशमशकस्पर्शाः स्पृशन्ति तदा एकतरान् अन्यतरान् विरूपरूपान स्पर्शान् अधिसहते अचेलो लाघविकम् आगमयन् यावत् समभिजानीयादिति ॥२२१।।
किंच-उक्त स्वरूपप्रतिमाप्रतिपन्न एवाऽपरान् प्रतिमाप्रतिपन्नानाश्रित्य विशिष्टमभिग्रहं गृह्णीयात्, तयथा -
जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहटु दलइस्सामि आहडं च साइजिस्सामि (१), जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहटु दलइस्सामि आहडं च नो साइस्सामि (२) जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आहटु नो दलइस्सामि आहडं च साइजिस्सामि (३) जस्स गं भिक्खुस्स एवं भवइ-अहं च खल अन्नेसिं भिक्खणं असणं वा ४ आहट्ट नो दलइस्सामि आहडं च नो साइजिस्सामि (४) अहं च खलु तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिकंख साहम्मियस्स कुञा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेग अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइन्जिस्सामि लापवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ॥सू० २२२॥ ___ यस्य भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्यः अशनं वा ४ आहृत्य दास्यामि आहृतं च स्वादयिष्यामि ।।१।। यग्य भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य दास्यामि अपराहृतं च न स्वादयिस्यामि ॥२॥ यस्य च भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्यः अशनं वा ४ आहृत्य न दास्यामि आहृतं च स्वादयिष्यामि ।।३।। यस्य भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्यः अशनं वा ' 'आहृत्य न दास्यामि आहृतं च न स्वादयिष्यामि ॥४॥ इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयात् इति दर्शयितुमाह -
अहं च खलु तेन तथाऽतिरिक्तेन यथैषणीयेन यथापरिगृहीतेन अशनेन वा ४ निर्जरामभिकाङ्क्षय कुर्यां वैयावृत्त्यमुपकारस्य करणाय ।
पक्षान्तरमाह. अहं - चाऽपि . च पुनस्तेन यथाऽतिरिक्तेन
श्री आचारागसूत्रम् (अक्षरगमनिका) *
९९

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126