________________
से भिक्खु परिकमिज वा चिट्टिज वा निसीइज वा तुयट्टिज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावइ बूया आउसंतो समणा ! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वां पायपुंच्छणं वा पाणाई भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसट्टं अभिहडं आहट्टु चेएमि आवसहं वा समुसिणोमि से भुंजह वसह, आउसंतो समणा ! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे - आउसंतो ! गाहावई नो खलु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुमं मम अट्ठाए असणं वा (४) वत्थं वा (४) पाणाई वा ( ४ ) समारम्भ समुद्दिस्स कीयं पामिचं अछिज्जं अणिसट्टं अभिहडं आहड्डु चेएसि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए ॥सू० १९९॥
स भिक्षु पराक्रमेत वा तिष्ठेद्वा निषीदेद्वा त्वग्वर्तेत वा श्मशाने वा शून्यागारे वा गिरिगुहाया वा वृक्षमूले वा कुम्भकाराऽऽयतने वा बहिर्वान्यत्र वा क्वचित् विहरन्तं तं भिक्षुमुपसंक्रम्य गृहपति ब्रूयात् आयुष्मन् ! भोः श्रमण ! अहं खलु तवार्थाय अशनं वा पानं वा खादिमं वा स्वादिमं वा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्य आश्रित्य प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्य क्रीतं प्रामित्यम् आच्छेद्यम् अनिसृष्टम् अभ्याहृतम् आहृत्य ददामि आवसथं वा आश्रयस्थानं समुच्छ्रिणोमि - अपूर्वं करोमि, तद्-अशनादिकं भुङ्क्ष्व वस । एवं गृहपतिनोक्ते सति तं गृहपति समनसं सवयसं प्रत्याचक्षीत आयुष्मन् ! भो गृहपते ! न खलु ते वचनमाद्रिये न खलु ते वचनम् आसेवनपरिज्ञया परिजानामि यत् त्वं • ममार्थाय अशनं वा ४ वस्त्रं वा ४ समुद्दिश्य प्राणिनो वा समारभ्य क्रीतं प्रामित्यम् आच्छिद्यम् अनिसृष्टम् अभ्याहृतं ददासि आवसथं च आश्रयस्थानं समुच्छ्रिणोसि अपूर्वं करोसि । अहं विरतोऽस्मि आयुष्मन ! भो ! गृहपते ! एतस्य भवदुपन्यस्तस्याऽकरणतयेति ।।१९९॥
तदेवं दण्डभीरूत्वं प्रतिपादितम् । अन्यः पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात् तदपि कुतश्चिद् ज्ञात्वा प्रतिषेधयेद् इत्याह
से भिक्खु परिक्कमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खुं
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
८७