________________
तत्तस्य अहिताय, तत्तस्य अबोधये । स तत् संबुध्यमान आदानीयं-सम्यग्दर्शनादि समुत्थाय-आदाय श्रुत्वा च खलु भगवतोऽनगाराणां इहैकेषां ज्ञातं भवति - एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः पृथ्वीकायसमारम्भेण पृथिवीशस्त्रं समारभमाणः अन्यान् अनेकरूपान् प्राणान्-प्राणिनो विहिनस्ति ।
स्यात् शङ्का ये हि न पश्यन्ति न श्रृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ज्ञातव्यम् ? अमुष्यार्थस्य सिद्धये दृष्टान्तमाह -से बेमीत्यादि ।
सोऽहं ब्रवीमि - अप्येकः अन्धमाभिन्द्यात्, अप्येकः अन्धमाच्छिन्द्यात्, अप्येकः पादमाभिन्द्यात्, अप्येकः पादमाच्छिन्द्यात्, अप्येको गुल्फमाभिन्द्यात् अप्येको गुल्फमाच्छिन्द्यात्, अप्येको जंघामाभिन्द्यात् २, अप्येको जानुमाभिन्धात् २ । अप्येक ऊरुमाभिन्द्यात् २ । अप्येक कटिमाभिन्द्यात् २ । अप्येको नाभिमाभिन्द्यात् २ । अप्येक उदरमाभिन्द्यात् २ । अप्येकः पार्श्वमाभिन्द्यात् २ । अप्येकः पृष्ठमाभिन्द्यात् २ । अप्येक उर आभिन्द्यात् २ । अप्येको हृदयमाभिन्द्यात् २ । अप्येकः स्तनमाभिन्द्यात् २ । अप्येकः स्कन्धमाभिन्द्यात् २ । अप्येको बाहुमाभिन्द्यात् २ । अप्येको हस्तमाभिन्द्यात् २ । अप्येक औष्ठमाभिन्द्यात् २ । अप्येको दन्तमाभिन्द्यात् २ । अप्येको जिह्वामाभिन्द्यात् २ । अप्येकस्तालुमाभिन्द्यात् २ । अप्येको गलमाभिन्द्यात् २ । अप्येकोः गण्डमाभिन्द्यात् २ । अप्येकः कर्णमाभिन्द्यात् २ । अप्येको नासिकामाभिन्द्यात् २ । अप्येकः अक्षि आभिन्द्यात् २ । अप्येको भ्रवमाभिन्द्यात् २ । अप्येको ललाटमाभिन्द्यात २ । अप्येकः शीर्षमाभिन्द्यात २ । एवं शिरःप्रभृतिष्ववयवेषु भिद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां ----- स्त्यानाधुदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- अप्येकः सम्प्रमारयेत्, अप्येकः अपद्रावयेत्, मुर्छाऽऽपादनादव्यक्तत्वान्नासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता वेदना, एवं पृथिवीजीवानामपि । इत्थं शस्त्रं समारभमाणस्य इत्येते अपरिज्ञाता भवन्तीति ॥१७॥
पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तबधे बन्धं दर्शयितुमाह
६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)