Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 40
________________ आशां च छन्दम् - इच्छां च वेविक्ष्व त्यज धीर ! त्वमेव तत् भोगादिलक्षणं शल्यम् आहृत्य - स्वीकृत्य परमशुभमादत्से न तु पुनरुपभोगं यतो भोगोपभोगो येनाऽर्थादिना स्यात्तेन नापि स्यात्, विचित्रत्वात् कर्मपरिणतेः । अथवा येन केनचित् हेतुना कर्मबन्धः स्यात्तत्र न वर्तेत । यदिवा येनैव राज्यभोगादिना कर्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः स्यात्तेनैव तथाभूतपरिणामवशात् न स्यात् इदमेव नावबुध्यन्ते ये जना मोहप्रावृत्ताः । स्त्रीभिर्लोकः प्रव्यथिता मोहनीयस्य च तद्भेदकामानां च स्त्रियः प्रबलकारणमिति, ते - स्त्रीभिः प्रव्यथिता भो ! वदन्ति - एतानि - स्त्र्यादीनि आयतनानि उपभोगास्पदभूतानि । एतत् तेषां प्रव्यथनम् इत्थमुपदेशदानं वा दुःखाय मोहाय मरणाय नरकाय नरकतिरश्चे जायते । सततं मूढो धर्मं नाभिजानाति, उदाह वीरः तीर्थकृत् अप्रमादः कर्तव्यो महामोहे अङ्गनाऽभिष्वङ्गे महामोहकारणत्वात्, अलं कुशलस्य प्रमादेन, शान्तिः - मोक्षः, मरणं च संसार एतयोः समाहारः अथवा शान्त्या मरणं शान्तिमरणं तच्च संप्रेक्ष्य, किंच नालम् एतत् पश्य अलं भावैर्विषयैरुपभोगैरिति ॥ ८५ ॥ भिदुरधर्म्यं शरीरं संप्रेक्ष्य । भोगास्तृप्त तव एभिः प्रमादमयैर्दुःखकारणस्व —1 - - - - तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति एयं परस मुणी ! महत्भयं नाइवाइज कंचणं एस वीरे पसंसिए जे न निव्विज्जइ आयाणाए, न मे देइ न कुपिज्जा थोवं लद्धुं न खिसए, पडिसेहिओ परिणमिज्जा, एयं मोणं समणुवासिज्जासि त्ति बेमि ॥ ८६ ॥ - एतत्-कामदशावस्थात्मकं पश्य मुने ! महद्भयं नातिपातयेत् कञ्चन, एष - आशाछन्दविवेचको वीरः प्रशंसितः, यो न निर्विद्यते-खिद्यते आदानाय संयमानुष्ठानाय, भिक्षाटनादि कुर्वन् क्वचिदलाभादौ न मे ददातीति न कुप्येत्, स्तोकं लब्ध्वा न निन्देत् प्रतिषिद्धः परिणमेत्- अपगच्छेत् । एतत् मौनं प्रवज्याऽनिर्वेदरुपं अदानाकोपनं स्तोकाऽजुगुप्सनं प्रतिषिद्धनिवर्तनं च मुनिभावं समनुवासयेः - सम्यग् अनुपालयेति ब्रवीमि ||८६|| ॥ अध्ययनं - २ उद्देशकः -५ ॥ त्यक्तभोगेन संयमदेहपालनार्थं लोकनिश्रया विहर्तव्यम्, लोकश्चाऽऽत्मीयपरिवारार्थमारम्भे प्रवृत्तस्तत्र साधुना वृत्तिरन्वेषणीयेति दर्शयति- श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ३१

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126