Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 58
________________ लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे पिजदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गन्भदंसी, जे गब्भदंसी से जम्मदंसी. जे जम्मदंसी से मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी । से मेहावी अभिणिवट्टिजा, कोहं च माणं च मायं च लोभं च पिजं च दोसं च मोहं च गन्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च, एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि, किमत्थि ओवाही पासगस्स ? न विज्झइ ? नत्थि त्ति बेमि ॥१२६॥ यः क्रोधदर्शी स मानदर्शी यतो यः क्रोधं गच्छति स मानमपि गच्छति । एवमुत्तरमपि योजनीयम् । यो मामदर्शी स मायादर्शी, यो मायादर्शी सो लोभदर्शी, यो लोभदर्शी स प्रेमदर्शी, यः प्रेमदर्शी स द्वेषदर्शी, यो द्वेषदर्शी स मोहदर्शी, यो मोहदर्शी स गर्भदर्शी, यो गर्भदर्शी , स जन्मदर्शी, यो जन्मदर्शी स मारदर्शी - मरणदर्शी, यो मारदर्शी स नरकदर्शी, यो नरकदर्शी स तिर्यग्दर्शी, यस्तिर्यग्दर्शी स दुःखदर्शी । क्रोधादेः साक्षान्निवर्तनमाह - स मेधावी अभिनिवर्तयेत् क्रोधं च मानं च मायां च लोभं च द्वेषं च मोहं च गर्भं च जन्म च मारं च नरकं च तिर्यञ्चं च दुःखं च । एतत् पश्यकस्य दर्शनम् उपरतशस्त्रस्य पर्यन्तकरस्य, तथाहि - आदानं निषेध्य स्वकृतभिद् भवति पूर्ववत् । किमस्ति उपाधिः पश्यकस्य आहोस्वित् न विद्यते ? नास्तीति ब्रवीमि ॥१२६।। - ॥ ४ : सम्यक्त्वाध्ययनं- : उद्देशकः-१ ॥ अनन्तरसूत्रे उपाधि पश्यकस्य नास्तीति प्रतिपादितम् । तस्मात् हितैषिणा पश्यकस्य तीर्थकृतो दर्शने यतितव्यं, दर्शनं च तत्त्वार्थश्रद्धानं, तत्त्वं च तीर्थकृभिर्यदभाषि तदेव सूत्रेण दर्शयति से बेमि जे अईया, जे य पडुपन्ना, आगमिस्सा अरहंता भगवंतो, ते सव्वे एवमाइक्खन्ति, एवं भासंति, एवं पण्णविति, एवं परूविंति-सव्वे पाणा सब्वे भूया सब्वे जीवा सब्वे सत्ता न हंतब्बा, न अजावेयव्वा, न परिधित्तव्वा, न परियावेयव्वा, न उद्दवेयव्वा, एस धम्मे शुद्धे निइए सासए समिच्च लोयं नेयण्णेहिं पवेइए, तं जहा-उट्ठिएसु वा, अणुट्ठिएसु वा, उवट्ठिएसु वा, अणुवट्ठिएसु वा, उवरयदंडेसु वा, अणुवरयदंडेसु वा, सोवहिएसु वा, अणोवहिएसु वा, संजोगरएसु वा, असंजोगरएसु वा, तचं चेयं तहा चेयं अस्सि चेयं पवुच्चइ ॥१२७॥ - - . - ........ श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ४९

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126