Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 62
________________ एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येक-वाक्यतेति । तदाह - आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड्ढं अहं तिरियं दिसासु सवओ सुपडिलेहियं च णे-सवे पाणा, सब्वे जीवा, सब्बे भूया, सब्बे सत्ता, हन्तवा, अज्जावयबा, परियावेयवा, परिघेत्तव्वा, उद्दवेयव्वा, इत्थ वि जाणह नत्थित्थ दोसो अणारिय वयणमेयं, तत्थ जे आरिया ते एवं वयासी-से दुद्दिढं च भे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णायं च भे, उड्ढे अहं तिरियं दिसासु सव्वओ दुष्पडिलेहियं च भे, जं गं तुब्भे एवं आइक्खह, एवं भासह, एवं परूवेह, एवं पण्णवेह- सब्बे पाणा (४) हंतवा (५), इत्थवि जाणह नत्थित्थ दोसो, अणारिय-वयणमेयं, वयं पुण एवमाइक्खामो, एवं भासामो, एवं परूवेमो, एवं पण्णवेमो- सब्वे पाणा (४) न हंतव्वा १ न अजावेयव्वा २ न परिधित्तवा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो आयरियवयणमेयं, पुवं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हं भो पवाइया (पावाउया) ? किं भे सायं दुक्खं उयाहु असायं ? समिया पडिवण्णे यावि एवं बूया-सवेसिं पाणाणं, सब्वेसिं भूयाणं, सब्वेसिं जीवाणं, सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं त्ति बेमि ॥१३४॥ ___ यावन्तः केचन लोके श्रमणाश्च पृथक् पृथग् विवादं वदन्ति - विवदन्ते यदि वा धर्मविरुद्धवादं वदन्ति, तथाहि - यदहं वक्ष्ये तत् दृष्टं च नस्तीर्थकृता, श्रुतं च नः, मतं च नः, विज्ञातं च नः ऊर्ध्वमधस्तिर्यग्दिक्षु सर्वतः सुप्रत्युपेक्षितं च नः - सर्वे प्राणिनः, सर्वे भूताः, सर्वे जीवाः, सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परितापयितव्या परिग्रहीतव्याः अपद्रापयितव्याः अत्रापि - धर्मचिन्तायामपि जानीथ नास्त्यत्र यागार्थं देवतोपयाचितकतया प्राणिहननादौ दोषः । आह च - अनार्यवचनमेतत्, तत्र ये आस्तेि एवमवादिषुः - तद् दुर्दुष्टं च वस्तीर्थकृता, दुश्रुतं च वः, दुर्मतं च वः, दुविज्ञातं च वः, ऊर्ध्वमधस्तिर्यग्दिक्षु सर्वतो दुष्प्रत्युपेक्षितं च वः, यद् यूयमेवमाचक्षध्वम् एवं भाषध्वम् एवं प्ररूपयत, एवं प्रज्ञापयत - सर्वे प्राणिनः ४ हन्तव्याः ५, अत्रापि - यागोपहारादौ जानीथ नास्ति अत्र - प्राण्युपमर्दानुष्ठाने दोषः । अनार्य-वचनमेतत् । वयं पुनः एवमाचक्ष्महे, एवं भाषामहे, एवं प्ररूपयामः, एवं प्रज्ञापयामः - सर्वे प्राणिनः ४ न हन्तव्याः ५, अत्रापि - धर्मचिन्तायां- जानीथ नास्ति अत्र - हननादिप्रतिषेधविधौ श्री आचासणसूत्रम् (अक्षरगमनिका) * ५३

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126