Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 55
________________ नाईयमट्ठे न य आगमिस्सं, अट्टं नियच्छन्ति तहागया उ । विहुकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी ॥२॥ अपरेण जन्मादिना सह पूर्वमतिक्रान्तं जन्मादि न स्मरन्ति नाऽऽकाङ्क्षन्ति वा एके, किमस्याऽतीतं ? किं वाऽऽगमिष्यत् ? भाषन्ते एके इह मानवाः यदस्यातीतं तदागमिष्यत् । अपरे तु पठन्ति अवरेण पुव्विं किह से अतीतं, किह आगमिस्सं न सरंति एगे । भासन्ति एगे इह माणवाओ, जह से अईअं तह आगमिस्सं ॥१॥ उक्तार्थमेव ॥ नातीतमर्थम् अनागतरूपतयैव न चाऽऽगमिष्यन्तमर्थम् अतिक्रान्तरूपतयैव नियच्छन्ति अवधारयन्ति तथागताः - सर्वज्ञास्तु विचित्रत्वात् परिणतेः । साधुः एतदनुदर्शी - पूर्वापरानुदर्शी. निझोषयिता विधूतकल्पः क्षपयिष्यति कर्म क्षपको महर्षिरिति । - - - कर्मक्षपणोद्यतस्य यत्स्यात्तद्दर्शयति - का अरइ के आणंदे ?, इत्थंपि अग्गहे चरे, सव्वं हासं परिचज्ज आलीणगुत्तो परिव्वए, पुरिसा ! तुममेव तुमं मित्तं, किं बहिया मित्तमिच्छसि ? ॥११८॥ का अरतिः क आनन्दः । अत्रापि अरतावानन्दे अग्रहः अगृध्नुः सन् चरेत् । सर्वं हास्यं परित्यज्य आलीनगुप्तः - इन्द्रियनिरोधादिके आलीनः स च गुप्तो मनोवाक्कायकर्मभिः कूर्मवद् वा संवृतगात्रः परिव्रजेत् । पुरुष ! त्वमेव तव मित्रम् किमिति बहिर्मित्रमिच्छसि ? ॥ ११८ ॥ - यो हि निवाणनिर्वर्तकव्रतमाचरति स आत्मनो मित्रम्, स चैवम्भूतः कुतोऽवगन्तव्यः ? किं फलश्चेत्याह - जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा ! अत्ताणमेवं अभिणिणिज्य एवं दुक्खा पमुचसि, पुरिसा ! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्ममायाय सेयं समणुपस्सइ ॥ ११९॥ यं जानीयात् कर्मणां विषयसङ्गानां च उच्चालयितारम् - अपनेतारं तं जानीयात् दूरालयिकं - मोक्षमार्गव्यवस्थितम्, यं जानीयात् दूरालयिकं तं जानीयात् उच्चालयितारम् । पुरुष ! धर्मध्यानाद् बहिर्विषयाभिष्वङ्गाय ४६ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126