Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
अतः साधवो जन्तुसंघातरक्षणायैव प्रवर्तन्ते, कथमिति दर्शयति - इह संगिया दवियां णावकखंति जीविउं ॥५८॥
इह - मौनीन्द्रप्रवचने शान्तिगताः सम्यग्दर्शनादिव्यवस्थिता द्रविकाः . कर्मकाठिन्यद्रवणात् संयमिनो नावकाङ्क्षन्ति जीवितुं वायुजीवोपमर्दनेनेत्यर्थः भावार्थस्त्वयम् - जैनप्रवचन एव परप्राणव्यरोपणनिष्पन्नसुखजीविकानिरभिलाषाः साधवो नान्यत्र एवंविधक्रियाज्ञानाभावादिति ॥५८।।
अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह
लजमाणे पुढो पास, अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहि सत्येहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवया परिण्णा पवेइया । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वाउसत्थं समारंभति, अण्णेहिं वा वाउसत्थं समारंभावेइ, अण्णे वाउसत्थं समारंभंते समणुजाणति, तं से अहियाए, तं से अबोहिए, से तं संबुज्झमाणे आयाणीए समुठाए सोचा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए, इच्चत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्येहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति ॥५९॥
पूर्ववत् व्याख्येयं नवरं वायुकायाभिलापेनेति ॥५९।। कथं पुनर्वायुसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह
से बेमि संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिणाय मेहावी व सयं वाउसत्थं समारंभेजा, णेवण्णेहिं वाउसत्थं समारंभावेजा, णेवऽण्णे वाउसत्थं समारंभंते समणुजाणेजा, जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मेत्ति बेमि ॥६०॥
सोऽहं ब्रवीमि - सन्ति संपातिनः प्राणिन आहत्य संपतन्ति च स्पर्श च खलु स्पृष्टा एके संघातं - गात्रसंकोचनम् आपद्यन्ते । ये तत्र संघातमापद्यन्ते
---- श्री आचारागसूत्रम् (अक्षरगमनिका) *
१९

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126