Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
को मानवादी भवेत् ? कस्मिन् उच्चैर्गोत्रादिकेऽनवस्थितस्थानके वा एको गृद्धयेत् ? तस्मान्न हृष्येन कुप्येत्, भूतेषु प्रत्युपेक्ष्य जानीहि सातम् असातमपि ॥७८॥
सर्वोऽपि प्राणी साताभिलाष्यसातं च जुगुप्सते, अथवा भूतेषु शुभाशुभरूपं कर्म्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशः -
समिए एयाणुपस्सी तं जहा, अन्धत्तं बहिरत्तं मूयत्तं काणत्तं कुंटत्तं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ ॥ ७९ ॥
नागार्जुनीयास्तु पठन्ति - पुरिसे णं खलु दुक्खुव्वेअ सुहेस "
पुरुषः संसारिजीवो दुखात् उद्वेगवान् सुखस्य चैषक एव । अतः प्रतिप्राणि आत्मौपम्येनाऽऽचरता तदुपमर्दकानि हिंसादिस्थानान परिहृत्याऽऽत्मा च पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः तदर्थमुपदिश्यते
समितिभिः समितः एतदनुदर्शी, तद्यथा - अन्धत्वं बधिरत्वं मूकत्वं काणत्वं कुण्टत्वं कुब्जत्वं वडभत्वं श्यामत्वं, शबलत्वं च कर्मवशगो भूरिशः परिसंवेदयते । किञ्च सह प्रमादेन अनेकरूपा योनीः संदधाति - संधावति वा, तासु च विरूपरूपान् दुःखस्पर्शान् परिसंवेदयते ॥ ७९ ॥
-
तदेवमुचैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरमूकत्वादिप्राप्तः अनवगततत्त्वो मूढत्तत्रैबोञ्चैर्गोत्रादिके विपर्यासमुपैति आह च
से अबुज्झमाणे हओवहए जाइमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरतं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वादिस्सइ, संपुष्णं बाले जीविउकामे लालप्पमाणे मूढे विप्यरियासमुबेइ ॥८०॥
स कर्मविपाकादिकम् अनवबुध्यमानो हतोपहतो जातिमरणम् अनुपरिवर्तमानो विपर्यासमुपैति जीवितम् असंयमजीवितं वा प्रत्येकं प्रियम्, इहैकेषां मानवानां क्षेत्र- वास्तु- ममायमानानां तत्क्षेत्रादिकं प्रेयः, किंच आरक्तं विरक्तं मणिकुण्डलं सह हिरण्येन स्त्रीः परिगृह्य तत्रैव रक्ताः सक्ता वदन्ति च “ नात्र तपो वा दमो वा नियमो वा फलवान् दृश्यते" । सम्पूर्णं
-
. बालो जीवितुकामो लालप्यमानो मूढो विपर्यासमुपैति ||८०||
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * २७

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126