Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
मेहावी नेव सयं वणस्सइसत्थं समारंभेजा, णेवण्णेहिं वणस्सइसत्थं समारंभावेजा, णेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सइसत्थसमारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि ॥४८॥ .
अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भा परिज्ञाता भवन्ति, तत परिज्ञाय मेधावी नैव स्वयं वनस्पतिशस्त्रं समारभेत, नैव अन्यैर्वा वनस्पतिशस्त्रं समारम्भयेत् नैव अन्यान् वनस्पतिशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते वनस्पतिशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ॥४८॥
॥ अध्ययनं-१ : उद्देशकः ६ ॥ इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकाय आगमे परिपठित इति तत्स्वरूपं प्रतिपादनाय षष्ठोद्देशकः समारभ्यते
से बेमि संतिमे तसा पाणा, तं जहा अंडया पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चइ ॥४९॥
सोऽहं ब्रवीमि - सन्ति इमे त्रसाः प्राणिनः, तद्यथा - अण्डजाः पोतजाः जरायुजा रसजाः संस्वेदजाः सम्मूर्छिमा उद्भिजा औपपातिकाश्च, एष त्रसकायस्य संसारः - अष्टविधोत्पत्तिप्रकार इति प्रोच्यते ॥४९।।
कस्य पुनरष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह - मंदस्सावियाणओ ॥५०॥
मंदस्य - बालस्य अविजानतः - हिताहितविज्ञानशून्यस्य अनन्तरोक्तः संसारो भवतीति ॥५०॥ यद्येवं ततः किमित्याह -
निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं, सम्वेसि भूयाणं, सवेसिं जीवाणं, सबेसि सत्ताणं अस्सायं अपरिनिव्वाणं महन्भयं दुक्खं त्ति बेमि, तसंति पाणा पदिसो दिसासु य ॥५१॥
निर्ध्याय - विचिन्त्य प्रत्युपेक्ष्य - दृष्ट्वा च प्रत्येकं त्रसकायं ब्रवीमि सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानां च सुखं
१६
* श्री आचारागसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126