Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
किञ्च - लोगं च आणाए अभिसमेचा अकुओभयं ॥२२॥
लोकम् - अप्कायलोकम् आज्ञया अभिसमेत्य-ज्ञात्वा अकुतोभयं - संयममनुपालयेदिति ॥२२॥
अकायलोकमाज्ञया ज्ञात्वा यत्कर्तव्यं यदाह
से बेमि, णेव सयं लोगं अभाइक्खिजा, णेव अत्ताणं अब्भाइक्खिज्जा, जे लोयं अब्भाइक्खइ, से अत्ताणं अन्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ ॥२२॥
सोऽहं ब्रवीमि नैव स्वयं लोकम् अप्कायलोकम् अभ्याचक्षीत - अपलपेत्, नैव आत्मानमभ्याचक्षीत, यो लोकमभ्याचष्टे स आत्मानमभ्याचष्टे, य आत्मानमभ्याचष्टे स लोकमभ्याचष्टे ॥२३॥
अकायलोकं ज्ञात्वा साधवो न तविषयमारम्भं कुर्वन्ति, शाक्यादयस्त्वन्यवोपस्थिता इति दर्शयितुमाह
लजमाणा पुढो पास; अणगारा मो त्ति एगे पवयमाणा जमिणं विरूवरूबेहि सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णे अगरबे पाणे विहिंसइ । तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्थं समारंभति, अण्णेहिं वा उदयसत्वं समारंभावेति, अण्णे उदवसत्वं समारंभंते समणुजाणति । तं से अहियाए, तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं .विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णे अणेगवे पाणे विहिंसइ । से बेमि संति पाणा उदयनिस्सिया जीवा अणेगे ॥२३॥
एते लज्जमानाः- संयमानुष्ठानपराः पृथक् २ पश्य । अथवा तान् लज्जमानान् पश्य ये अनगाराः स्मः-अनगारा वयमित्येके प्रवदन्तो यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेण उदकशस्त्रं समारभमाणः अनेकरूपान् प्राणान्-प्राणिनो विहिनस्ति । तत्र खलु भगवता परिज्ञा प्रवेदिता । अस्य चैव जीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं च
८
* श्री आचारागसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126