Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 12
________________ अकरिस्सं चाऽहं, कारवेसुं चऽहं करओ आवि समुणुन्ने भविस्सामि ॥६॥ अकार्षं चाहं, अचीकरमहं, कुर्वतश्चापि समनुज्ञो भविष्यामि । सूचनात् सूत्रमिति न्यायेन भूत-वर्तमान-भविष्यत्कालाऽपेक्षया कृत- कारिताऽनुमतिभिः नव विकल्पाः संभवन्ति । ते च मनोवाक्- कायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्तीति ॥६॥ अथ किमेतावत्य एव क्रियाः उतान्या अपि सन्तीति, एता एवेत्याह - एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ॥७॥ एतावन्तः सर्वेऽपि लोके कर्मसमारम्भाः परिज्ञातव्या भवन्तीति ।।७।। यस्तावदात्मकर्मादिवादी स दिगादिभ्रमणान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाह - अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरइ सम्बाओ दिसाओ सवाओ अणुदिसाओ साहेति ॥८॥ अपरिज्ञातकर्मा खल्वयं पुरुषो य इमा दिशोऽनुदिशोऽनुसञ्चरति, सर्वा दिशः सर्वाश्चानुदिशः सहैति - स्वकृतेन कर्मणा सहानुसञ्चरतीति ।।८।। स यदाप्नोति तदर्शयति - अणेगरूवाओ जोणीओ संघेइ, विरूवरूवे फासे पडिसंवेदेइ ॥९॥ अनेकरूपा योनीः सन्धयति-संघट्टयति, 'संधावइति पाठान्तरमाश्रित्य सन्धावति . पौनःपुन्येन गच्छति । तत्र विरूपरूपान् . बीभत्साऽमनोज्ञस्वरूपान् स्पर्शान् प्रतिसंवेदयति - अनुभवतीति ॥९॥ ययेवं तत किमित्यत आह - तत्थ खलु भगवता परिण्णा पवेइआ ॥१०॥ तत्र सावधक्रियासु खलु भगवता परिज्ञा ज्ञप्रत्याख्यानरूपा प्रवेदितेति ॥१०॥ अथ किमर्थमसौ सावयक्रियासु प्रवर्तत इत्याह - इमस्स चेव जीवियस्य परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं ॥११॥ . श्री आचारागसूत्रम् (अक्षरगमनिका) * ३

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 126