Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 993
________________ (९६८) उववाय अभिधानराजेन्द्रः। उववाय जइ वानक्काइएहितो नववज्जति वाउक्काश्याण वि एवं | ति । वसंघयणी । ओगाहणा जहाणं अंगुरुस्स चव णव गमका जहेब तेऊकाइयाणं णवरं पमागासठिया । असंखेज्जइजागं उक्कोसणं वारसजोषणाई हुँसंठिया संवहो वाससहस्सेहिं कायव्यो । ततियगमए कामादमेणं | तिमि लेस्साओ सम्मादिष्टि वि मिच्छादिट्ठी णो सम्मापिजहणं बावीसं वाससहस्साई अंतोमुत्तमन्नाहियाई उक्को च्छादिट्ठी। दो गाणा दो अमाणा णियम। णी मणजोगी सेणं एगं वाससयसहस्सं एवं संवेहो उवउंजिकण जा- वयजोगी विकायजागी वि । उवोगो ऽविहो वि । चणियच्चो॥ तारि समाओ । चत्तारि कसायाओ। दो इंदिया पएणता? तेजस्कायिकाधिकारे अहोरानः सम्बेधः कृत इह तु वर्षसहनैः तंजहा जिनिदिए य फासिदिए य तिथि समुग्घाया सेसं स कार्यों वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति ( तइ जहा पुढव काइयाणं एवरं लिई जहाणं अंतोमुहत्तं नकोयगमपइत्यादि)(चक्कोसेणं पगं वाससयसहस्संति) अनाष्टौ जवग्रहणानि तेषु च चतुर्यु अष्टाशीतिवर्षसहस्राणि पुनरभ्येषु च सेणं वारमसंवच्चराइं । एवं अणुबंधो वि सेसंतं चैव । जतुर्ष वायुसत्केषु वर्षसहनत्रयस्य चतुर्गुणितत्वे द्वादश उत्नयमी- वादेसेणं जहम्मेणं दो नवग्गहणाई उक्कोसेणं संखेज्जाई - सने च वर्षकमिति ( एवं संवेहो उवजिऊण भाणियब्वोत्ति) वग्गहणाई । कामादेसेणं जहमेणं दो अंतोमुत्ताई उक्कोसच यत्रोत्कृष्टस्थितिसम्नवस्तत्रोत्कर्षतोऽष्टी नवग्रहणानीतरत्र सणं संखेनं कालं एवइयं कालं ॥१॥ सो चेव जहएणकात्वसंख्येयान्येतदनुसारेण च कालोऽपि वाच्य इति । मट्टिईएस स्ववमो एस चेव वत्तव्वया ॥ २॥ सो चेव नअथ वनस्पतिज्यस्तमुत्पादयन्नाद । जश्वमसइकाईएहितो नववज्जति वणस्सइकाइयाणं श्रा कोसकामहीईएस उववष्णो एस चेव वियस्ससकी एवरं नक्काश्यगमगसरिसा एव गमगा जाणियव्वा एवरं गाणा जवादसेणं जहएणणं दो जवग्महणाई, कोसेणं अट्ट जवसंठिया सरीरोगाहणा पढमपच्चिसएमु तिमु गमएसु जह गगहणाई। कालादेशेणं बावीसंवाससहस्साई अंतोमुहत्तहोणं अंगुस्स असंखेज्जनागं उक्कोसेणं सातिरेगं जोअ. मन्नहियाई उक्कोसेणं अट्ठासीतिवाससहस्माइं अमयामीणसहस्सं माझमएमु तहेच जहा पुढवीकाइयाणं संवेहो साए संवच्छरेहिं अब्लाहियाइं एवइयं सो चेव अप्पणा जहविती जाणियन्या । तईयगमए कानाएमेणं जहाणं वाचीसं एणकालाढिईओ जाओ तस्स वि एस चेव वत्तव्वया तिमु वि वाससहस्साई अंतोमुटुत्तमम्नहियाई नक्कासेणं अट्ठावीमु गमएमु णवरं इमाई णाणत्ताई सरीरोगाहणा जहा पुठवी काइयाणं । णो सम्मदिही मिच्छादिही णो सम्मामिच्छातरवाससयसहस्सं एवइयं एवं संबेहो नवनजिऊण जा दिह।। दो एणाणी णियमं । णो मणजोगी वजोगी णियव्यो। है । जइदिएहिंतो उववज्जति किं पज्जत्त कायजोगी।विई जहएणणं अंतोमुहत्तए नक्कोमेण वि अं वेईदिएहितो नववज्जांते अपज्जत्तवेदिएहिता उववज्जं तोमुकुत्तं । अज्जवसाणा अप्पसत्था । प्राणुबंधो जहा ठिई। ति ? गोयमा! पज्जत्तवेइंदिपहिंतो ववज्जति अपज्जत्त संवेहो तहेव आदिोसु दो गमएसु तइयगमए नवादेसो वइंदिरहितो वि उववज्जत । तहेव अनवा कालादेसेणं जहाणेणं वावीसं वाससहयस्त्वत्र विशेषस्तमाह (नाणसंठियेत्यादि ।) कायिका माम स्तिबुकाकारावगाहना एषां तु नानासंस्थिता तथा (पढम स्साइं अंतोमुत्तमनहियाई उक्कोसेणं अचासीति वासमपसु इत्यादि )प्रथमकेषु औधिकेषु गमेषु पाश्चात्येषु चोत्कृष्ट-- | हस्साई चनहिं अंतोमुदुत्तेहिं अन्नहियाई । ६ । सो चैव स्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधापि मध्यमेषु अप्पणा उक्कोसकालाहियो जात्रो एतस्स वि श्रोहिया गजघन्यस्थितिकगमेष त्रिषु यथा पृथिवीकायिकानां पृथिवीका मगसरिसा तिएिण गमगा नाणियव्वा णवरं तिसु विगमयिकेषत्पद्यमानानामुक्तास्तथैव वाच्या अट्टमासंख्यातनागमात्रैवेत्यर्थः । ( संवेहोश्यिजाणियब्वत्ति ।) तत्र स्थितिसत्कर्षतो एस लिई जहएणणं वारससंबच्छराई, उक्कोसेग्ण वि वारस दशवर्षसहस्राणि जघन्या तु प्रतीतैव एतदनुसारेण सम्बन्धोऽपि संवच्चराई । एवं अणुबंधो वि नवादसेणं जहाणेणं दो यः तमेवैकत्र गमे दर्शांत ( तश्येत्यादि उकासेणं अहावी जवग्गहणाई उकासणं अभवग्गहणाई, कालादेसणं उवसुसरं वाससयसहरसंति) इह गमे उत्कषतोऽष्टी भवग्रहणा उंजिऊण जाणियव्वं जाव एवमे गमए जहएणणं वावीस नि तेषु च चत्वारि पृथिव्याश्चत्वरि च बनस्पतेस्तत्र च चतुर्ष पुधियानवेषत्कृष्टेषु वर्षसहस्राणामष्टाशीतिस्तथा वनस्पतेर्दश बाससहस्साई वारसहिं संवच्छरोहिं अन्जहियाई, उक्कोसेणं वर्षसहसायुष्कत्वाश्चतर्षु भवेषु वर्षसहस्राणां चत्वारिंशदुनयमी अट्ठास तिवाससहस्साई अमयालीसाए संवच्चरहिं अन्नमने च यथोक्त मानमिति । अथ द्विन्द्रियेज्यस्तमुत्पादयन्नाह ।। हियाई एवश्यं ॥७॥ बेईदिएणं नंते ! जे भविए पुढचीकाइएमु उववजित्तए (बारसोयणाइंति ) यमुक्तं-तच्चलमाश्रित्य यदाह "संखो पुण सणंनंते ! केवतिकासहिति ? गोयमा जहणं अंतामु- चारसजोयणाति" सम्मट्ठिीविति । पतचोच्यते-सास्वादन. द उक्कोसणं वावीसं वाससहस्तहिती । तेणं नंते ! सम्यक्त्वापेक्यति श्यं च वक्तव्यतीधिकाछियस्याधिक पृथि. बीकायिकेषु एवमेतस्य जघन्य स्थितिप्यपि तस्यैवोत्कृष्टस्थितिजीवा एगसमएणं गोयमा ! जहणणं एक्को वा दो वा ति-| पूत्पत्ती संवेधे विशेषोऽत एवाह-नवरमित्यादि ( अटुभवम्गहएिण वा उक्कोसणं संखज्जा वा असंखेज्जा वा उववज्ज- णाईति) एकपक्कस्योत्कृएस्थितिकत्वात् ( अमयात्रीसाए संब. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246