Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1220
________________ (११९५) नरुग्म भाभिधानराजेन्द्रः। तस्सग्गववाय मपरिपालनार्थ नवकोटिविशुद्धाहारग्रहणमुत्सर्गस्तथाविधद्र- मत्राप्यवादी तारशे कार्ये ऽपवादमप्रतिपद्यमानो विनश्यति। किं व्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पश्चका. बरोगिणस्तीक्ष्णां क्रियामसहमानस्य मृद्धी क्रिया न कियते क्रियत दियतनयाऽनेषणीयादिग्रहणमपवादः सोऽपि च संयमपरिपा- एवेत्यर्थः यथतदेवमत्राप्युत्सर्गात्परिवष्टस्यापधादगमनम् । मनु लनार्थमेव । न च मरणकशरणस्य गत्यन्तराभावोऽसिद्ध इति किमुत्सर्गादपवादप्रसिद्धिरुतापवादादुत्सर्गस्य तत माह । वाच्यं “ सव्वत्थ संजमं सं-जमाउ अप्पाणमेव रक्सिज्जा । नयमविक्खनिमय,पसिफि उन्मयस्स निनाउ । मुच्चा अहवायाओ, पुणो विसोही नया विरई" इत्यागमात श्य अन्नुनपसिका, उस्सग्गववायगातुमा ।। तथा आयुर्वेदेऽपि यमेवैकं रोगमाधिकत्य कस्याश्चिश्वस्थायां यथोत्तमा प्रेक्य निम्नस्य प्रसिकिनिम्ना चोचतस्य प्रासिकिकिञ्चिस्वपथ्यं तदेवावस्थान्तरे तत्रव रोगे पथ्यमुत्पद्यतेहिंसा रित्येवमन्योऽन्यप्रसिकावुत्सर्गादपवादोऽपवादात्सर्गः प्रवस्था देशकालामयान्प्रति “यस्थामकार्य कार्य स्यात्कर्म कार्य तु सिक इति द्वायप्युत्सर्गापवादौ तुल्यौ। तदेवमुत्सर्गापवादधारमुवर्जयेत् " इति वचनात् यथा वनवदादेवरिणो सनं कोणधा क्तम् । इदानीमपधारमुच्यते। शिष्यः पृच्छति नगवन् किमुत्सतोस्तु तविपर्यय एवं देशाद्यपेक्कया ज्वरिणोऽपि दधिपानादि यो गर्गा अस्पे उतापवादा उच्यते तुल्या यत माह । ज्यमातथा च वैद्या: "कालाविरोधि निर्दिष्टं,ज्यरादौ लवनं हितम्। ऋतेऽनिलश्रमक्रोध-शोककामकृतज्वरात्" एवं च यः पूर्वम जावड्या नस्सग्गा, तावइया चेव हुँति भववाया। पथ्यपरिहारो यश्च तत्रैवावस्थान्तरे तस्यैव परिजोगः स खलु जावइया अववाया, उस्सग्गा तेत्तिया चेव ॥ उभयोरपि तस्यैव रोगस्य शमनार्थ इति सिकमेकविषयत्वमुत्स- यावन्त उत्सर्गास्तावन्तोऽपवादाः यावन्तोऽपवादास्तावन्त सत्स पवादयोरिति । जवां चोत्सर्गोऽपवादश्वान्यार्थः । “न दि-1 र्गाः कथमिति चेपुच्यते सर्वस्यापि प्रतिषेधस्यानुशाभावात् वये स्यात्सर्वाभूत्यानी" त्युत्सों हि पुतिगतिनिषेधार्थः अपवादस्तु ऽपितुख्याः । संप्रति सेयवसवते इति धारद्धयं ब्याविख्यासुराह। वैदिकहिंसाविधिदेवताऽतिथिपितृप्रीतिसंपादनार्थः अतश्च पर- सहाणे सहाणे, सेयावलिणे व हुंति खलु एए। स्परनिरपकत्वे कथमुत्सर्गोऽपवादेन वाध्यते तुल्यबत्रयोर्विरोध महाणपरहाणे, पहुंति वत्थूण निष्फबा ॥ इति न्यायात् निन्नार्थत्वेऽपि तेन तद्वाधनेऽतिप्रसङ्गात् । न च शिष्यः पृच्चति किमुत्सर्गःश्रेयान् पसषांश्च उतापवादः सूरिवाच्य वैदिकहिंसाविधिरपि स्वर्गहेतुतया ऽतिनिषेधार्थ एवे राह। पते खलु उत्सा अपवादाश्च स्वस्थस्थाने श्रेयांसोबलिति तस्योक्तयुक्त्या स्वर्गहेतुत्वनिनावनात् तन्मन्तरेणापिच प्रका नव नवन्ति । परस्थानऽश्रेयांसो दुर्घलाश्च । अथ कि स्वस्थान रान्तरैरपि नत्सिडिजावादत्यन्तरानावे खपवादे पक्कककीकारः । किं वा परस्थानमत प्राह । स्वस्थानपरस्थाने वस्तुनो निष्पस्या संप्रति किमुत्सर्गा अल्प उतापवादास्तथा उत्सर्गोऽपवादो को। अथ वस्त्वेष न जानामि किं तस्त्विति । उच्यते पुरुषोष. चा स्वस्थाने श्रेयान बनवांश्च । परस्थाने बनवानाप श्रेयांश्च स्तु तथा चाह। इत्याह । (सूत्रम) "नो कप्पर निग्गंधाण वा निग्गंथीण वा आमे सान पवे अनि पमिगादिसए अववाश्यं जहा कप्पश् निग्गंथाण संयरो सहाणं, उस्सग्गो असदुणो परहाणं । वा निग्गीण वा पक्के तालपसंवे जिन्ने वा पझिगाहित्तप" इय सहाण परं वा, न हो व वत्यू विणा किंचि ॥ अथवा त्रिविधं सूत्रमुत्सर्गसुत्रमपवादसूत्रमुत्सर्गापवादसूत्रं च। संस्तरतो निस्तरत उन्सर्गः स्वस्थानमपवादः परस्थानमसतत्रौत्सर्गिकमापवादिकं चोक्तमुत्सर्गापवादसूत्रं पुनरिदम् । नो हस्यासमर्थस्य यः संस्तरीतुं न शक्नोति तस्यापवादः स्वस्थाकप्पर निग्गंधाण वाणिग्गथीण वा अनमन्नस्स मोय आदित्तए नमुत्सर्गः परस्थानमिति एवममुना प्रकारेण पुरुषसक्कणं वस्तु या आयमित्तए वा अन्नत्थागाढहिं रोगाश्यकेहि,, अथवा चतु विना न किंचित् स्वस्थानं परस्थानं वा किं तु पुरुषो वस्तुसंविधं सूत्रमौत्सर्गिकमापवादिकमुत्सर्गापवादमपवादौत्सर्गिक स्तरति नवेत्यतः पुरुषात् स्वस्थानं परस्थानं वा निष्पद्यते तत तत्राद्यानि श्रीएयुक्तानि चतुर्थमपवादौत्सर्गिकमिदं यथा “ चम्म | उक्तं प्राक् स्वस्थानपरस्थाने वस्तुनो निष्पन्ने गतं सूत्रद्वारम्वृ० मंसं च दनादिमा अघ्यिाण " प्राह उत्सर्ग इत्यपवाद इति ११०। प्रकीर्णकथायाम, "नस्सम्गो पइन्नकहा अववाभाणिवा कोऽर्थ उच्यते ॥ च्छयकहा" नि००५उ० । अपानवायोापारे, विष्ठात्सर्गत्यागे, नज्जयसग्गुस्सग्गो, अववाओ तस्स चेव पविक्खो। | दाने,समाप्ती, व्रतोत्सर्गः वार्षिकवेदपाउसमाप्ती च वाच । उस्मग्गा वि निवतियं, धरे सालबमववाओ। नस्सग्गढि-उत्सर्गस्थिति-स्त्री. मत्सर्गस्थाने, “उत्सम्मडिदउद्यतःसगाऽविहार उत्सर्गस्तस्य चोत्सर्गस्य प्रतिपक्कोऽपवाद- सुरूं जह दवं विवज्जय लन" निघू०१६ २०। कथमिति चेदत आह उत्सर्गादरमौदर्यादिषु विनिपतित प्रच्यु नस्सग्गरवाडय कसल-नस्सगोपवादिक शल-पु० उत्सगेसंज्ञानादिसालम्बमपवादो धारयति । ननु स उत्सम्गोऽपवाद श्व अपवादे नवमापवादिकं च तस्मिन् कुशलः । उत्सर्गागतः सन् कथं न जम्नव्रतो नवति उच्यते । पवादविषयविनागवेदिनि, दर्श० । अपवादे भवमापवादिकं धावंती नव्चाओ, मग्गन्नू किंन गच्छइ कमेणं । तस्मिन्नुत्सापधादिके कुशला विषयविभागवेदिन इत्यर्थः। किंवा मनई किरिया, न कोरए असहोतिक्खं ॥ ते ह्यत्सर्गापवादवेदितया समयानुरूपप्रवर्तमाना बोजगृहप्रस्तसर्वोऽप्यस्माकं प्रयासो मोक्कसाधननिमित्तं स च मोकं तथा सिंहकेसरिककपकसाधोरकालेऽपि दानदातृश्रावकवनिर्जरामासाधयति नेतरत् स्यान्तोऽयं यथा कोऽपि पाटलिपुत्रं गच्च धावन् | जो जायन्त इति । दश जो जायन्त इति । दर्श०॥ उद्वातः श्रान्तो जवति तथा म क्रमेण स्वनावगत्या मार्गऊः सन | उस्सग्गववाय-उत्सगोपवाद-पुंद्वि०प० इतरेतरन्तः। सा गच्छगत गच्चत्यवति नावः केवलं चिरेण तत्पाटसिपत्रमचानोति मान्योक्तविशेषोक्तविभ्योः, "सम्पयधायाणं वियाणगा सेषगा" यदि पुनः श्रान्तोऽपि धायात तदा अपान्तराम एव नियते एव उत्सर्गापवादयोः सामाग्योक्तविशेषोक्तविध्योर्षिापकाः । पञ्चा० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246