Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1233
________________ उस्सुयन्त एज्ज वा ? गोयमा । जसं जीवा चरितमोहाणिज्जकम्मसउद इति वा उस्नुयायंति वा से णं केवलिस्स नत्थि से तेणद्वेणं जाव नो एं तहा केवली हसेज्ज वा उस्सुयाएज्ज वा । भ० श० ४ ० । उस्मृयन्नुय उत्सुकीभूत- त्रि० उत्प्रव्रजिते, वृ० १० । “उस्सुय"नूर्ण अप्पाने " आचा० २ श्रु० । उस्सेइम - उत्स्वेदिम - न० उत्स्वेदेन निर्वृत्तमुत्स्वेदिमम् । येन त्रीह्यादिपिष्टं सुराद्यर्थमुत्स्वेदते [स्था० ३ ठा०] तादृशे पिष्टोत्स्वेदनार्थमुदके, श्राचा० २ श्रु० । पिष्टभृतहस्तादि कालनजले, कल्प०। " तं बसिणं चैव पाणयं जं सीतोदगेण चैव संसि चियं उस्सेमस्स इमं वक्खाणं " ॥ सीतोदगम्म कति, दीवगमादी न से इमं पिहं । सेमं पुरण विला- सिमा बुज्छंति जत्युदए । ६२ ॥ मरहठविसर उस्सेर आदीवगा सीओदगे वुज्झति उस्से मे उदाहरणं जहा पिठं | अहवा पिट्टस्स उस्सेजमाणस्स देठा जं पाणि तं वस्सेश्मं पच्छ गतार्थम् ॥ ( १२०८ ) अभिधानराजेन्द्रः । पढमुस्सेतिसमुदयं, कपकप्पं च होति केसि चि । तं तु रणदुज्जति जम्हा, उसिं वीसंति जा दएको ॥ ६ ॥ तं दीवगादि उस्सेति मा पक्कं पि पाणिए दो वि तिसु वा णिश्चजिंति तत्थ वितियततिज्जा य सव्वेसिं वेत्रकप्पा पढमं पाणियं तं पि अकप्पं चेव केसि चि आयारियाणं कप्पं तं ण धरूति कम्दा जम्दा उसिणोदगमवि अणुवत्ते दंगे मि संभवति तं पुण कहि उस्सेति मे सुच्छूढेसु अचितं भविष्यतीत्यर्थः । नि० ० १७ ८० ॥ उस्सेतिमपिट्ठादी, तिलाति मीसेति मतिनायव्वं । मं* * * * * * * * * * * Jain Education International ** कंकरुगादि वक्खन, अतिपकरसं तु पलियाम ।। २१ ।। उस्सेतिमं ग्रामं जहा पिठ्ठे पुढविकायभायणं श्राक्कायस्स भरेता मीलए श्रद्धहिज्जंति सुहं सेवत्थेणं उहाडिज्जति ताहे पिपयणयं रोस्स भरेता ताहे तीसे थालीए जलभरियाए raft उविज्जति ताहे अहोदिद्देणं तं पि श्रोसिजति हेठा हु तं वा विजति । नि०यू० १५ उ० । उस्सेग - उस्सेक - पुं० उद्-सि-घञ्-गर्वे, उद्रेके, उद्धृत्य बहिःसेचने च । वाच० । न सुखदुःखयोरुत्लेकविषादौ विधेयौ श्राचा० १ ० ३ श्र० १ उ० । उत्लेह - उत्सेध-पुं० उत्सेधति कारणमतिक्रम्य वर्द्धते उत्सिधगत्याम् अच् । देहे तस्य शुक्रशोणितरूपसूक्ष्मकारणातिक्रमेण वर्द्धनात्तथात्वम् । वाच०। उच्छ्राये, स्था० १० ठा० । जं० । कर्तरि अच्-उच्चे, त्रि० वाच० । शिखरे, " रययमप उस्सेहे " रजतमय उत्सेधः शिखरमाह च जीवाभिगमम्लटीकाकारः " कूटो माडभागः । उच्छ्रयः शिखरमिति । शि खरमत्र माडभागस्य संबन्धि द्रष्टव्यम् । तद् द्वारस्य तस्य प्रागेवोक्तत्वात् । जीवा० ३ प्रति० । उस्ते हंगुन-उत्सेधाङ्गञ्ज-न० उत्सेधः “श्रणंताणं सुडुमपरमाणुपोग्गलाणमित्यादि" क्रमेणोच्छ्रयो वृद्धिनयनं तस्माज्जातमङ्गुलमुत्सेधाङ्गलम् । अथवा उत्सेधो नारकादिशरीराणामुत्वं तत्स्वरूपनिर्णयार्थमङ्गलमुत्सेधाङ्गुलम् । अङ्गुलप्रमाणभेदे, अनु० (तद्भेदः अंगुलशब्दे उक्तः ) उहार - उहार - पुं० मस्त्यविशेषे, स किल नावमधस्तले जलस्य नयति । वृ० ४ उ० | गिक्खि उहद्दु-उष्कृत्य-श्रव्य० उपरिकृत्वेत्यर्थे, “ सिया " आचा० २ ० ७ ० । ****: इति श्रीमत्सौधर्मवृत्तपागच्छीय - कलिकाल सर्वज्ञ श्री महट्टारक- जैन श्वेताम्बराचार्य श्रीश्री १००८ श्री विजयराजेन्द्रसूरिविरचिते अनिधानराजेन्द्रे उकारादिशब्दसङ्कलनं समाप्तम् ॥ ----- For Private Personal Use Only 'उहद्दुउहद्दु www.jainelibrary.org

Loading...

Page Navigation
1 ... 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246