Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
मस्सारकप्प अभिधानराजेन्द्रः।
उस्सिोदग सपयुज्यन्त इति तासां गएिमकानां कालिकश्रुतानुयोगे समव- | तस्योत्सारकल्पिकस्योपधि विशेषसाधवः स वा उत्सारकतारणहतोरुद्देशसमुद्देशादिविधिना न कटपते तासामध्ययना- ल्पिको नान्येषामाचार्यकपकादीनामुपधि प्रत्युपेक्षते सर्वत्र दिकमिति कृत्वा सुविहिताः शोभनविहितानुष्ठाना आचार्याभूत- मा भूदध्ययनव्याघात इति योज्यम् । बादं दृष्टिवादमुत्सारयन्ति तान्येव वाचको भूयादिस्यादिना एमेव लेवगहणं, लिंपइ वा अप्पणो न अन्नस्त । कारणेन । अथ "का समसज्कायवक्ववत्ति" यत्प्राक् पदत्रयमुक्त
खेत्तं व न पेहावे, न याचिते सोवहिं पेहे।। सत्राद्यं पदद्वयं तावद्विवृणोति।
एयमेव लेपग्रहणमुपलक्षणत्वात् ले पभमपि पात्रस्य तस्य सज्झायमसज्झाए, मुछासुकेर बाहिसे काले ।
निमित्तमन्यैः साधुभिः ६.तं यम् । अथ शेषसाधवः कुतोऽपि दो दो अ अणोएसुं, एसुं तू अतिमं एक ॥
हेतोरक्षणिकास्तत स श्रात्मन एव पात्राणि लिम्पति माएगंतरमायविल-विगईए रविवयं वि यजति । न्यस्य साधोः। क्षेत्रं च तं न प्रेवापयेत् क्षेत्रप्रत्युपेक्षणार्थ से जावा य अहिज्जइ, ताक दिसे के।
न प्रहिणुयादित्यर्थः । न चाप्यसावुत्सारकल्पिकस्तेषां क्षेत्रप्रतस्यात्सारकल्पे क्रियमाणे स्वाध्यायिके अस्वाध्यायिके वा झुके
त्युपेक्षकाणामुपधि प्रत्युपेक्षेत। मशुद्धे या काले विवक्कितश्रुतमुद्दिशेत् सर्च वाक्यं साधारणं
दिति पण याहारं, न य बहगं मा हु जग्गतो जिमं । भवतीति न्यायाधुदिशेदेव न व्याघातं कुर्यात् । केन विधिनेत्य- मोआइ निसग्गेमुं, बहुसो मा होज पलिमयो । नाह (यो दो अप्रणोपसुंति ) प्रोजःशब्देन विषयमुच्यते
प्रणीतं स्निग्धमधुरमाहारं परमानं शर्करादिकं तस्य गुरवः सहिपरीतः अनोजाः समा द्विचतुःषमादय उद्देशका यत्राध्ययने
प्रयच्छन्ति सुखेनैवाहर्निशमपि दृष्टिवादादिसूत्रार्थान् प्रेक्षानिनत्रानोजस्सु उद्देशकेषु दिने दिने द्वी द्वौ उद्देशकाबुद्दिशेत् । क
मित्तमिति भावः । तमपि प्रणीतं न च नैव बहु कं किं तु स्वल्पं थमिति चेषुच्यते प्रथमायां पौरुष्या प्रथममुद्देशकमुद्दिश्य च
कुत इत्याह मा भूत्सूत्रार्थनिमित्तं रजन्यामपि जाग्रतोऽजीर्णहितीय सहिश्यते दितीयमुनयोरप्युद्देशकयोस्तस्यानुयोगो दी. मिति रुक्काहारमोजिनश्च बहुशो धारान्मोकादिनिसर्गेषु प्रथयते ततइन्चरमपौरुष्यांप्रथममुद्देशकमनुज्ञाय द्वितीयोद्देशकःस
घणसंज्ञादिकव्युत्सर्गेषु विधीयमानेषु परिमन्थः सूत्रार्थव्यामुद्दिश्यतेऽनुक्कायते चेति चणि लिखिता सामाचारी। सथा (ो
घातो मा भूदिति कृत्वा प्रणीतं दीयते । अल्पा च निद्रा स्वजस्सत्ति) पञ्चसप्तादिसंख्याकेषु विषमेषूद्देशकमेकमेवोदिशेत् ।
ल्पप्रणीताहारभोजिनो भवतीत्यल्पनिद्राद्वारमपि व्याख्यातयथा शस्त्रपरिज्ञाध्ययने तथाहि तत्र सप्तोद्देशकास्तेषु च त्रिनि
मवसातव्यम् । इत्थमुत्सारकल्पे समापिते सति विवक्षितं दिवसैः सद्देशकानुदिश्य चतुर्थ दिवसे एकपयावशिष्यमाण- वस्त्रोत्पादनादिकार्य पूर्वोक्तविधिना कार्यते तदेवं व्याख्यातसप्तम उद्देशक सहिदयते स च प्रथमपौरुष्यामुद्दिश्य नरमाया
मानुषङ्गिकमुत्सारकल्पिकद्वारम् । वृ० १ उ०। मनुज्ञायते तथैकान्तरमेकदिवसान्तरितमाचाम्बमसौ करोति ए
उस्सारग-उत्सारक-पुं० । उत्सारकल्पाहे, वृ. १२० । कस्मिन् दिवसे श्राचाम्समपरस्मिन् निर्घकार्तिकं करोतीति भावः।
(तल्लकणमुत्सारकप्पशब्देऽनन्तरमेव दर्शितम् ) द्वारपाले, तथा विका रक्तिमपि खरएटतमप्यसौ वर्जयति केचित्पुनराचार्या वते यावत् यत्परिमाणं श्रुतमसावधीते तावदुद्दिशत्
हेम० तेन हि प्रजुद्वारतो जना दूरी क्रियन्ते इति तस्य तथात्वम यदि मेधावितया द्वे श्रीणि चत्वारि भूरितराणि वा अध्ययना
अपसारके, वाच०॥ न्यागमयति ततस्तानि सर्वाएयुद्दिश्यन्त न कश्चिद्दोष इति उस्सारण-उत्सारण-न उद्-सृणिच् । ल्युट् ।दूरीकरणे स्थामावः । व्याख्यातं “कालमसज्जाएति " पदद्वयम् ।
नान्तरनयने, अपसारके, चासने, वाच० । नत्सारकल्पकरणे, अथ प्रवक्खेवेति" पदं विवृण्वन्नाह ।
“अरिहर उस्सारणं का" वृ० १०॥ श्राहारे नवकरणे, पमिलेहणलेवखित्तपडिलेहो। उस्तारित-उत्सारयत-त्रि० उत्सारकल्पं कुर्वति, वृ०१०। अप्पाहारो परिहा-रगो अजह अप्पनिदो अ॥ नस्सारिय-उत्सारित- त्रि० उद्-स-णिच्-क्त-दूरीकृते चानितस्योत्सारकठप कर्तुमारब्धे आहारग्रहणे उपकरणस्य प्रत्यु-| ले. वाच । पातिते, “सहसा उस्सारिओ य नावाए" संथा पेक्कणे लेपग्रहणे केत्रप्रत्युप्रेक्षणायां च व्याकेपो न कत्र्तव्यः। श्र- | नस्सास-उच्चास-पुं० के प्रबत्रः श्वासः उच्वासः । प्राय स्पाहारश्च यथा स भवति तथा कार्य परिहारःसंझा एककायि- ५० । उच्चासने, प्रइन०१ श्रु०१ अ० । “समयं उस्सासनीका तयाः स्वल्पता अल्पाहारता नवात यथा वाऽसावल्पनिको सासो" । प्रज्ञा०१ पद । प्रझापनासप्तमोच्नासपदोक्तवक्तव्यता भवति तत्कर्तव्यमित्येषा संग्रहगा
अन शब्दे उक्ता) (समोच्चासनिश्श्वासप्रश्नः समशब्दे) अथैनामेव प्रतिपदं विवृणोति।
उस्मासग -उच्चासक-पुं० उच्चस-तीत्युच्चासकाः । उच्चाहिंभाविति न वा णं, अहवा अब्रहया न सो अमइ । सपर्याप्तिपर्याप्तकेषु नैरयिकादिवैमानिकान्तेषु जीवेषु, स्था०२ एहिंति वसे उवहि, पेहेई व सो अनसि ।।
ग०२ २० । उच्चासयति वर्षयतीति उदासः स एवोच्वासकः पमिति । तमुत्सारकल्पिकमाचार्या भिक्षां न हिएडापयन्ति
जीवितादेवरूके, " जीविनस्साए " | जीवितोचासकः धाशब्दस्यानुक्तसमुच्चयार्थत्वातू संस्तरणे सतीति अभ्यं यदि
जीवितमस्माकमुच्लासयति वर्कयतीति जीवितोच्चासः स पुमरसंस्तरणं तदा ' अहवेति' संस्तरणस्य प्रकाराम्तरता.
एव जीवितोच्वासकः । झा० १०॥ योतका अन्यार्थमन्येषामाचार्यग्लानबालवृद्धादीनामर्थाय ना- | जस्सादग-नाच्छूतादक- ३५
उस्सिोदग-नच्चितादक- वि० ६ ब. ऊऊँ वृद्धिंगतजले, साधुत्सारकल्पिकः पर्यटति यावन्मात्रमाहारमात्मना भुते 'लवणेणं समुद्दे उस्सिओदए ' उच्छ्रितोदकाऊ कृमिगतजन्नः तावन्मात्रमेवानयतीत्यर्थः । तथा प्रेक्षन्ते वा प्रत्युपेक्षन्ते स साधिकषोमायोजनसहस्राणि ०६श०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246