Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1229
________________ ( १२०४ ) अभिधानराजेन्द्रः । उस्सारकप्प विधिः क्रमाध्ययनगुणदोषविभागविधिवेदी प्राचार्यः शिष्यो या को नामोत्सारकल्पस्थ करणेन कारापन या आरोप चनम ज्युपेयात न कश्चिदित्यर्थः । यतश्चषमताऽतु पयोगित्वात्सारकल्पिक इति ० १ ० ० ० ॥ कारने स्तीति निधापयन्पुनरपि परः प्राद नइ नत्यिक नाम, अलहु श्रत्थे न होइ अभिहाणं । तम्हा तस्स पसिद्धी, अभिहापसिद्धि तिवा ॥ यदि नान्युत्सारकल्पिक स्ततः कुतोऽस्य नामाभिधानमिदमायातं न कुतश्चिदित्यर्थः । अनेन प्रतिज्ञातार्थः सूचितः । कुत इत्याह । श्रसत्यविद्यमाने ऽर्थे श्रभिधेये हुशब्दस्य हेत्वर्थवाचकत्वात् यस्मान्न भवत्यभिधानं किं तु सत्येवेति श्रनेन च हैस्वयं उपाथः यतश्येयं तस्मात्तस्पार्थस्य प्रसिद्धिमिधान सिद्धित एव सिद्धा प्रतिष्ठितेति निगमनार्थः । दृष्टान्तोपनयो स्वयमेवापादयोऽत्र प्रयोगः अत्युत्सारकल्पिकः अ मानवस्या घटादिवत् यद्यदभिधानयत् तदस्त यथा घटपटादि श्रभिधानवश्चेदं तस्मादस्तीति । इत्थं परेण स्वपक्षे समर्थिते ते प्रतिविधीयते भो भद्र! सुष्ठु प्रमाणानिको ने कान्तिकोऽयं भवता हेतुरुपन्यस्तस्तथा चाह ! जइ सन् वि य नामं, सअत्यगं होज्ज तो भवे दोसा | जम्हास अस्यगचे, नजिरं तम् अगंतो || यदि सर्वमपि नाम सार्थकं भवेत् ततो भवेदस्माकं दोषः । उत्सारक पिकस्पास्तित्वापति यस्मात्पुनः सार्थकये नाम भक्तं विकल्पितं स्यात् सार्थकं स्यान्निरर्थकमिति भावः । तत्र सार्थकं जीवाजीवादिकं मिरर्थकं खरविषाणाकाशकुसुमकूर्म रोमबन्ध्यापुत्रादिकं यत एवं तस्मादनेकान्तोऽयं यदसदूभूसेऽर्थे न भवत्यभिधानम् । इदमत्र तात्पर्यम्। श्रभिधानस्य वा भावाभावयोरपि सद्भावादनिधानबलक्षयतु उत्सा रकल्पित्यं साचयति तथा नास्तित्वमपि साचयति उभयत्रापि साधारणात् अतः साधारणरूपी नैकासिकहेतुरिति । इत्थं व्यभिचारिपचभूतः परः परित्यज्य जन्माचार्यवचनमेव प्रमाणीकुर्वि त्याह । भगवन्नभ्युपगतं मयाऽनन्तरोक्तयुक्तितोऽभिधानस्य सार्थकत्वमनर्थकत्वं चेति । यदिदमुत्सारकल्पिकाभिधानं सार्थकमा होलिरिर्थकमिति पिपर्तते संशयाचर्तगतयमस्माकं चेतस्तदिदानीमुनिवेति । उच्यते। निकारणम्मि नाम पि निम्मि नस्तारक पियस्स उ चोकारणं तं तु ॥ धत्म ! निष्कारणे कारणाभावे नामापि नेच्छामो वयं किं पुनरये कार्य प्रयोजन प्राप्ते इच्छाम उत्सारका माध्यम कारणं हे नोदक ! शृणु निरामय । तत्र तिष्ठतु तावत् कारणं क रीना व अधिक्रिया इति ज्ञापनार्थ प्रथमतः उत्सारमा आगारादिवापत्यं जाए पुरिसकारणविद्दिन्नू । गिपरित, अरिहर उस्सारणं काट || आचारः प्रथमम दृष्टिवादश्वरमं तयोरर्थ जानातीत्याचार वारा पत्यमाणकार इत्यमर्थम् ( पुरिसकारण इति) पुरुषकारविधिको नाम किमयं पुरुष उत्सारकल्पमईति न वा ये करावे Jain Education International उस्सारकप्प विनो मोका जिज्ञाषी श्रपरितान्तः सूत्रार्थग्रहणायामहोरात्रमध्यपरिश्रान्तः एवंविध उत्सारणं कर्तुमईति एवं गुणोपेत पयोत्माकरोतीत्यर्थः अथ यस्योत्तारकल्पः क्रियते तस्य गुणानाह । अभिगए पविद्धे, संविग्गे सद्धिए । अडिए य मेहावं, परिषी जो प्रकार | अभिगतः प्रतिबद्ध अवस्थित मेघाची प्रतियो। योगकारक गुणोपेतः सत्सारयोग्य पति निर्युतिश्लोक समासार्थः ॥ अथैनमेव विवृणोति ॥ गि, विपादि अनुगमां वा । परिबके, गुरु निएलए या ॥ सम्मसम्म सज्जाए सम्यक भाजिमुख्येन गतः प्रविष्टः सोऽभिगत उच्यते यो जीवादको विदेहाता सोभगतः । या योऽयुपगतो यायीयं मया गुरुपादमून मोम्यमिति कृतान्युपगमः सोऽजिगतः । यः पुनः स्वाध्याये परावर्तनानुप्रेशादी सततमाको गुरु या स्थिरममाथानुबन्धः केिषु या संवन्धिषु प्रवज्याप्रतिपदेषु संजातप्रेमस्थेमा एप विधिधोऽपि प्रतिबद्ध उच्यते ॥ सविग्गो दम्म उ जावे चरवतो ! लकी आहाराश्य, अओगे धम्मड य | सादग्नो द्विधा । द्रव्यतो भावतश्च । द्रव्ये द्रव्यसंधि मृगः सदैव सर्वतोऽपि पतित्यभावे भादवि लोसरेषु तु मूलगुणोत्तरगुणेषु पुनर्यनमानः उद्यमं संविदधानः साधुसदैव संसारापायचकितत्वात् तथा पिराहा२. दिपादयेोगे दाराविधेयेयः स सलब्धिक इति । 2. लिगविहार वो मेरा महाषिगण भओ । पकड़कर, कुणा जोगं सहस्न || अवस्थितो द्विवा लिने विहारे च । लिङ्गावस्थितः स्वलिङ्गं न परित्यजति विहारास्थितः संविविहारं विहाय नपास्थादिविहारमाद्रियते मेघावी द्विधा ग्रहणमेधा मर्यादा पाय उभावपि वदयमाणस्वरूपी राम मर्यादामेघामिः उत्सारकल्पः क्रियते स पुनर्ग्रहणे मेधावी वा स्यादमेधावी वा । विविधस्यापि कारणविशेष उत्साहित भक्तो विकल्पितः । तथा यत्कथ्यते अभिधीयते तत्सर्वे यः प्रतिबुध्यते स प्रतिषोढुं शीलमस्येति प्रतिबोधी दशस्य तत्र उत्सार्यते तदर्थस्य ग्रह योग व्यापारं करोति कदाचि स्माद्यति स योगकारक इति तदेवं व्याख्याता " श्रभिगएइटा दिगाथा | अधोत्सारकल्पिकस्यैवापराचार्य परिपाटा गुणामाह अभिगयथिरसंविग्गे, गुरुमुई जोगकारण चैव । दुम्लीपप परि आपले धम्मसहिए चैव ॥ वारिस मागे उस्सारं कामरिहर अभिगतः प्रतिबुद्धः स्थिरःसम्यदर्शनादक्षोभ्यः संविणः को गुर्दोषी विप्रं निर्माखितोऽपि गुरूणाममोचनशीलः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246