Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १२११) कागोयरिया अभिधानराजेन्द्रः।
कणोयरिया मित्यर्थः। तेनाप्यसंस्तरणे कवलपरिवृद्धिर्वक्तव्या। सा च ता. हणमेतत् झापयति सिस्प्रिासादनिमापणाय व्यापार्यमाणानावत यावदेकत्रिंशत्कबलाः परमासमुपवासकर्तुमशक्नुवन् पके मावश्यकानां योगानां यावन्मात्रेणाहारेण परिहानि पजायते न विवसेनोनं षण्मासक्षपणं कृत्वा एवमेव सिक्थकवलपरि- तावन्मात्रं तमभिग्रहविशेषमभिगृह्याहारयितव्यम् । वृश्या पारणकं कुर्यात् । एवमेकावहान्या परामासक्षपणं
अत्रैव रष्टान्तमभिधित्सुराह । तावत् वक्तव्यं यावद्यार्थ कृत्वा पूर्वप्रकारेण सिक्थककवलप- दिलंतो (अ) मञ्चेणं, पासादेणं तु रायसंदिढे। रिबर्द्धनेन पारणकं परिभावयेत् । श्रथ न संस्तरति ततो दिने
दम्बे खेत्ते काले, नाव ण य संकिलेसेइ ।। दिने भुक्त्वा मात्राप्येवमेव सिफ्थादारभ्य यावत् द्वात्रिंशत् कवला इति । अत्र चोदकवचनं यद्येवमष्टावित्यादिसूत्रोपनि
इयं गाथाकरयोजना | भावार्थस्तु केनापि राहा अमात्य
प्राप्तः शीघ्र प्रासादः कारयितव्यः स चामात्यो द्रव्ये सुग्धबद्धं नाममात्रं वचनमात्रमाचार्य श्राह । सिद्धिप्रासादनिर्माप
स्तान् कर्मकरान अन्यतः केत्रतः काइतो भावतश्च संश्लेशयगाय योगानां संधारणनिमित्तमेतन्मध्यमुपात्तं सूत्रेण ततो न
ति कथमित्याह । कश्चिद्दोषस्तथा चात्र प्रासादो भवति रष्टान्तः। स चाग्रे
अलोणेण य मुकर्य, सुक्खं नो पगाम दव्यतो । भावयिष्यते। संप्रति यदुक्तं " छम्मासा होवते उ बत्तीसा" इति तद्भाव. खेत्ताणुचियं नएहे, काले उस्मूरभोयाणं ॥ नार्थमाह।
नावे न देति विस्सामं, निटुरेहिं य खिसइ । कम्मासक्खवलंतम्मि, सित्थमेगादि लंवणं ।
जेयं वित्तिं च नो देश, नहा अकयदंगणा ।। ततो संवणवढी जा-बकतीसमसंथरे ।।
व्यतोऽअबणसंस्कृतं विशिष्टसंस्काररहितं शुष्कं वातादिना एकमेकं तु हावेत्ता, दिणं पुम्बकमेण न ।
झोपं नीतं वल्सचनकादि तदपि न प्रकामं न परिपूर्ण ददाति । दिण दिण उ सित्यादी, पात्र जुत्तामसंथरे ।।
केत्रतो यत्तस्मिन् केत्रे अनुचितं नक्तं वा पानं वा तहदाति। तथा पणमासक्तपणान्ते सिक्थमेकमादिशब्दात असंस्तरणे हे उष्णे कर्म कारयति काले उत्सरे नोजनं दापयति जावतो न त्राणि चत्वारि इत्यादिपरिग्रहोऽधान्तनुक्तमयमे संस्तरणे च ददाति विश्रामम्। निपुरैश्ववचनैः खिसयति। जितामपि च कसिक्थपरिवृष्टिस्तावत्कर्तव्या यावदवमकवलो भवति । तेना- मकरतो बज्यामपि वृत्ति मूल्यं न ददाति । एवं च सति ते कर्मक प्यसंस्तरणे द्वात्रिंशदपि अष्टव्याः परमेतत्कस्याऽपि कदाचित् राः प्रासादमकृत्वापि नष्टाः पनायिताः। स्थितःप्रासादोऽकृतो रा. अन्यथा प्रकामभाजित्वदोषप्रसक्तेर्यत आह । “ एतो एगेण वि का चैतज्ज्ञातं ततोऽमात्यस्य दामना कृता अमात्यपदापयावयिकवलण ऊणगमाहारेमाणे समणे णिग्गंथे पगामरसभात्ति त्वा तस्य सर्वस्वापहरणं कृतमिति । एप पान्तः। वत्तवं सिया" इह प्रकामग्रहणेन निकाममपि सूचितमतो वे
सांप्रतमुपनयमाह ॥ अपि व्याख्यानयति ।
अकरणे य पसायम उ, जह सो मच्चो उ दंमितो रमा। पगामं होइ बत्तीसा, निकामं हो निच्चसो।
एमवय आयरिए, उवषयणं होति कायच्वं ।। दुयवि जहधा ते न, गिनी हवति वज्जिया ॥ यथा प्रासादस्याकरण सेोऽखात्यो राज्ञा दण्डित एवमेवाचार्य द्वात्रिंशत्कयना प्रकामं नवति त पच यन्नित्यशः सर्वकालं भु-| उपनयनं भवति कर्तव्यं तथैव राजस्थानीयेन तीर्थकरेण प्रमाज्यते तनिकामम् । पते के अपि द्वात्रिंशकवलेज्यः एकेनापि त्यस्थानीयस्याचार्यस्य सिक्षिप्रासादसाधूनामर्थमादेशो दत्तः। कबलेनोनमाहारमाहारयतो ऽपरिक्त गफिश्च वर्जित जयति । सच कर्मकरस्थानीयानां साधूनां न्यादिषु तत्करोति । यथा "अधुनाथमायणमिति" व्याख्यानार्थमाह ।
ते सर्वे पलायन्ते । तथा चाह । अप्पावक कुनागो-मदेसणं नाममेतगं नाम ।
कज्जन्म विनो विगति, भत्तं न तं च पज्जतं । एइ दिणमेयतीम, आहारेउ तिज भणह ।।
खेत्तं खलु खेत्तादी, कुवमहि उब्जामगे चेव ।। यदि नाम प्रतिदिनमेकत्रिंशमपि कवज्ञानाहारापयेदिति नणथ
तइयाए देत काले, ओमे वुस्सग्गवादिगो निच्च । यूयं प्रतिपादयथ तर्हि यत् अल्पाईविभागावमौदर्यवेकानं तत्राम मात्रकमेकत्रिदातोऽपि कवनानां प्रतिदिवसमाहारानुहानात् ।
संगहउबग्गहे विय, म कुण भावे पयंडो य॥ प्राचार्य प्राह ।
व्यतः कार्यऽपि समापतित विकृति घृतादिकां न ददाति । भ
क्तमपि प्रान्तं दापयति । तदपि च न पर्याप्तम् । क्षेत्रतः अनु क्षेजमात अप्पाहारा-दो समत्यस्स गिह विसेमा।
त्रादीन प्रेषयति खजु केत्रं नाम यत्र तु किमपि प्रायोग्य सभ्यंत चंदायणादयो विव, मुत्तनिवातो पगामम्मि । प्रादिशब्दायत्र स्वपक्कतः परपक्कतो वाऽपभ्राजना तदाविपरिमजायते उत्तरं दीयते अल्पाहारादयः समर्थस्य सतोऽभिग्रह- हः। कुवसतौ वा स्थापयति उशामके वा ग्रामे यदा तदा वा प्रे. विशेषाश्चान्छायणादय इव । सूत्रनिपातः पुनरन्तिमोऽसमर्थस्य | षयति काअतः सदैव तृतीयायांनोजनं ददाति । अवमेऽपि - प्रकामनिकाम निषेधपर इत्यदोषः । ये चाट्पाहारादयोऽजिग्रह-| भिऽप्युन्सर्गे वादिको नित्यं जावतः संग्रहं ज्ञानादिनिरुपग्रहं वविशेषास्त बहुना संथतसंयतीनां साधारणार्थ तथा चाह। खपात्रादिजिनं करोति । प्रचण्डश्च प्रकोपनत्रः॥
अप्पाहारगहणं, जाग य आवस्सयाण परिहाणी। लोए होउत्तरे चेव, दो दि एए असाहगा। न वि जायह तम्मतं. आहारयम्य तयं नियमा।
विवरीयशिव पोसिघी, अन्ने दो विवमाहगा। अल्पाहारग्रहणमप्पा द्युपलकणं तत दमटपा द्याहारन- लोके लोकोत्तरेऽपि च एतायनन्तरोको द्वारप्यसाधको Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246