Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
ऊसित
किमि ३ यावदर्थिक मिश्रम् ४ आत्मार्थकृतम् ॥ । एतान् पञ्चदादा भरा विकल्प नास्ति यदर्थमुत्सेनं न बेत् । अत्र चात्मार्थे यत् गृहिजिरुत्सितं तवेष प्रहीतुं कल्पते शेषाति दूषिताऽयनपुंसकये " दूसी दुविहा सितो जो लावच्चो ऊसितो जो श्रणवच्चो " पं० मा० । कमिय- उच्छ्रित- त्रि० उदू-धि-क-1 उन्नते, कल्प० । श्र० । ० उपनेते ०२२ ० उच्चे विचा० १ ० [अ०] कहते भी उड़े, कप० । प्रख्याते सूत्र २० ७० प्रतिसपरिव्ययस्थि सूत्र० २ ० १ ० प्रासादादौ वास्तुभेदे, नि०यू०१४० “ऊसियं जं उच्छ्रयेण कथं " प्रा० ० ४ भ० । प्राय० । उत्त० तासु दिक्षु प्रभूते ० १० पा०| समाने जातक सियडेमजा लगाय" रा० । ऊसियम्य-उच्छ्रितध्वज पुं० कर्कीकृत जयपताकायाम्, विपा०
1
-
१ ० २ ० ।
土患手
ऊसियपभाग- उच्छ्रितपताक - त्रि० कर्कीकृत पताका युके, “जहा पमिताडे ऊसिपमागं णयरं कथं " भा० म० द्वि० । “ ऊसियपकागगगणतक्षम पुलिहंता" रा० ।
"
-
सिफलिस (स्मृ) तस्फटिक ( परिघ - स्फटिकमय स्फटिकमन्तःकरणं यस्य स तथा मौनी प्रवचनाचा ह्यापरितुष्टमनसि इति रुध्याय के वा अर्गला स्थानादपनीय कर्सीकृतो न तिरखीनः कपाटपश्चाद्भागादपनीत इत्यर्थः । उत्सतो वाऽपगतः परिघोऽर्गला गृरद्वारे यस्यास्ती जास्तपरिघः इतिपरियो वा भीहाय्या तिरेकादतिशय महापित्वेन निवेशार्थममसितारे
प
,
寮南京南京******
slee
Jain Education International
( १२१५)
श्रनिधानराजेन्द्रः ।
6
शहापजच
"सियन अगुवारे विय तंते वरपरघरप्पवेसे " का० ५ श्र० । दशा० ॥ श्र० ।
ऊसुअ- उच्छुक - त्रि० उगताः शुकाः यस्मात्सः । अनुत्साहोत्स त्सच्छे ८ । १ । १४ इति च्छ जागस्यादेरुत रुत्वम्, ॥ रुकतड़के प्रा०
,
ऊसुम्भ-कास-घा० ज्या-पर-अक-से-उलासे, उद्धसेरुसलो. सुम्नाणि सपुरोः ४२०१ दे संजर बसर उसति प्रा०
यह कह पुं०
[पृथिव्यादिसम्बन्धिन्यामोघमात्र कायाम विशे० मन्दमन्दप्रकाशे स्थापतिदेशे कि मयं स्थालरुत पुरुष इत्येवमात्मके तर्फे, सूत्र० २ भु० ४ ० बुगुणमेस विज्ञातमर्थमचयान्येषु तथाविधेषु व्या यातिर्कणम् ० १ अधि०) स्वरूपप्रतिवाद तर्फ टीत्र्त्यते कह प्रति च संज्ञान्तरं लभते र० ३ परि० । (तप्रामाण्यादिनिरूपणं तदेतससे जो० २ पाहु० ॥ भागमाविरोधिना तर्केण गमार्थस्य पूर्वपनि चारणपूर्वको तर कृम्यवस्थापन निर्णयरूपे प सार्थकवित्यादिकल्पने पदान्तरेण श्राकाङ्गापूरणार्थे ऽस्याहारे, सांख्यो ताराज्ये भेदे, आरोगे, समूहे च । वाच० । कहंग-महाड-१० चतुरशीतिमा ओ०२
पाहु० ॥
कहा- उन्हा-श्री-सह-म० श्री. रा. अध्याहारे वाचण वितर्कात्मकाय तर्कबुद्धौ चत० ३ श्र० । भा० म० ० ॥ 66 साप कहापचच कामतः स प्रणीले घोरियविभूरा धर्म " ० म०शि० ।
Creat
इति श्रीमत्सौ धर्मवृत्तपागच्छीय-कलिकाल सर्वज्ञ
श्रीमहारक- जैन श्वेताम्बराचार्य श्रीश्री १००० श्री विजयराजेन्द्रसूरिविरचिते व निधानराजेन्द्रे
ककारादिशब्दसङ्कलनं समाप्तंसमाप्तश्चायं द्वितीयो भागः ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1238 1239 1240 1241 1242 1243 1244 1245 1246