Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1237
________________ ( १२१२) कणोयरिया भनिधानराजेन्द्रः। गोयरिया व्यतो जायतश्च प्रासादस्य विपरीतवर्तिनः पुनरुजयथापि खेटं धूलिप्रकारपरिक्षिप्तं तस्मिन् खेटे । पुनः सर्वदं कुनगरं सिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतो भावतच प्रासादस्य द्रोणमुखं जलस्थलनिर्गमप्रवेशं तत् भृगुकच्छादिकम् । पत्तनं साधकौ ॥ तु यत्र सर्वदिग्भ्यो जनाः पतन्ति प्रागच्छन्ति इति पत्तनम् । सिकी पासायवडिं-सगस्स करणं चउब्धि हो। अथवा पत्तनं रत्नखानिरिति लक्षणं तदपि द्विविधं जलमध्यदव्वे खेत्ते काले, भावे य न संकिलेसेइ ।। पर्ति स्थलमध्यवर्ति च । मटम्बं यस्य सर्वदिक्क साचतृती ययोजमातीमो न स्यात् तत्र तथा संबाधःप्रभूतचातुर्वण्र्यसिरिः प्रासादायतंसकरणं चतुर्विधं भवति तद्यथा द्रव्यतः केषतः कालतो भावतश्च । ततो गीतार्थो कव्यादिषु साधून न निवासः खर्बटशम्दादारभ्य संबाधशब्दं यावद् द्वन्द्वः समासंक्लेशयति ॥ सः कर्तव्यः । खर्घटश्च द्रोणमुखं च पत्तनं च मटम्यं च संबा धश्च खर्घटद्रोणमुखपत्तनमटम्बसंपाधास्तेषां समाहारः खर्वएवं तु निम्मवति, ते वि प्रचिरेण सिछिपासाया। द्रोणमुखपत्तनमटम्बसंबाधं तस्मिन् वर्षटद्रोणमुखपत्तनम. तेसि पि इमो न विही, माहारेयव्यए होति ॥ टम्बसंयाधे एतेषु स्थानेषु इत्यर्थः (१६) पुनः कुत्र कुत्र इत्याह । एवं व्यादिषु संकेशाकरणतस्ते साधवोऽचिरेण स्तोकेन का आश्रमपदे तापसाश्रमोपलक्षिते स्थाने विहारे देवगृहे पुनः मेन सिभिप्रासाद निर्मापयन्ति तेषामपि सिद्धिप्रासाद निर्माप- सन्निवसे यात्राद्यर्थसमागतजनावासे समाजः परिषत् घोषः कामामाहारयितव्ये अयं वक्ष्यमाणो विधिस्तमेवाह ।। भाभीरपल्ली समाजश्च घोषश्च समाजघोषं तस्मिन् समाज. असमसणस्स सव्वं, जणस्स कुजा दवस्स दो जागं । घोघे स्थलं च सेना च स्कन्धावारश्च स्थलसेनास्कन्धावारं बायपवियारणहा, छम्भागं कुणइ यं कुज्जा ।। तस्मिन् स्थलसेनास्कन्धाधारे । तत्र स्थलं उच्चभूमिभागः सेमा ममुदरस्य दधितकते ममादिसहितस्याशनस्य योग्यं कुर्यात् चतुरङ्गकटकसमूहः स्कन्धाधारः करकोसरणनिवासः सार्थक सौ नागा व्यस्य पानीयस्य योग्यौ षष्ठं तु भागं वातप्रविचर याणकभृतांसमूहः प्रतीत एष तत्र संघों भयत्रस्तजनसमवाणार्थमूनकं कुर्यात् । इयमत्र मावना । उदरस्य षर भागाः क यः कोट्टो दुर्गः संवर्तश्च कोदृश्च संवर्तकोठें तस्मिन् संघर्तस्पस्ते तत्र ये जागा प्रशनस्य सव्यञ्जनस्य द्वोजागी पानीयस्य कोट्टे (१७) पुनर्वाटेषु वृत्यादिपरिक्षिप्तगृहसमूहेषु रथ्यासु सेपठो पातप्रविचरणाय । एतच्च साधारणे प्रावृदकाले चत्वारो रिकासु च गृहेषु प्रसिद्धेषु च एतेषु च स्थानेषु अधमोदर्य नागाः । सव्यञ्जनस्याशनस्य पञ्चमः षष्ठो वातप्रविचरणाय । कृतं केवतो भवति । अथ पुनःप्रकारान्तरेण क्षेत्रावमार्यमाह। ष्णकाने ही जागावशनस्य सव्यञ्जनस्य त्रयः पानीयस्य षष्ठो माय अपेडा, गोमुत्तियपतंगबीहिया चव । बातमविचरणायेति । संयुकावट्टा य, गंतुं पञ्चागमा बहा ।। १५ ।। एसो माहाराविही, जह जणि तो सवभावदसीहि । पविधा क्षेत्रावमोदारका वर्तते पेटा पेटाकारा चतुष्कोणा धम्मवसगाय जोगा, जेण न हीयंति तं कुज्जा॥ पेटाकारेण गोचयों कृत्वा अधमोदरीकरणमेघमर्चपेटाकारण एष माहारविधिर्यथा सर्वनाघदर्शिनिः सर्वणिता येन च गोचरीकरणं गोमूत्रिकाकारेण पतङ्गवीथिका पतङ्गः शलभप्रकारेण धर्मनिमित्ता अवश्यकर्तव्या योगा न हीयन्ते तं कुर्या- स्तस्य वीथिका उड्यनं पतङ्गवीथिका अनियता निश्चयरहिता मान्यविति । व्या दि००। शलभोड्यनसदृशीत्यर्थः । पुनः शम्बूकावर्तः शम्बूकः शङ्खस्तअथ क्षेत्राधमौदर्यमाह । इत्माष? भ्रमणं यस्यां सा शम्बूकावती सापि द्विविधा अभ्यगामे नगरे तहा य, रायहाणि निगमे य भागरपची। न्तरशम्बूका बहि-शम्बूका च । शङ्खनाभिरूपक्षेत्रे मध्यावहिर्ग म्यते सा अभ्यन्तरशम्यूकावर्ता विपरीता बाधात् मध्ये भागखेमे कब्बडदोणमुह-पट्टणमडंबसंबाहे ॥ १६ ॥ मनरूपा बहि-शम्बूकावर्ता पञ्चमी । पुनः षष्ठी आयतं गन्तुं आसमपए विहारे, सभिवेसे समायघोसे य । प्रत्यागमाझेया श्रादित एष प्रायतं सरलं गत्वा यस्यां प्रत्याथलसेवाखंधारे, सत्थे संबट्टकोट्टे य ।।१७।। गमो भवति सा षष्ठी शेया इत्यर्थः । पतास भिक्काचर्याणाबोडेमु य रत्थामु य, घरेसु वा एवमित्तियं खितं । मपि अधमोर्यवं क्षेयं यतो हि अवमोदर्यार्थमेव ईस्कप्रका रेणैष साधुराहारार्थ भ्रमति तस्मान्नात्र दोषः।१६। कप्पइ न एकमाइ, एवं खित्तेणो जवे ॥१०॥ तिसृभिर्गाथाभिः कुलकम् । एषमिति अमुना प्रकारेण हद दिवसस्स पोरिसीणं, चउएहं पि जत्तिभो नवे कालो। यस्थप्रकारेण एतापनियतमान क्षेत्र परितुं मम धर्तते इति एवं चरमाणो खा, कालोमाणं मुणेयव्यो॥३०॥ एवमादिहशालादिपरिग्रहः । अध एतावत्प्रमाणं भिक्षार्थ दिवसस्य चतसृणां पौरुषीणां प्रहराणां यावद् घटिकाचमुष्टभ्रमितव्यमिति निर्धारणं क्षेत्रेण भवमोदर्य भवेत् । तदेव भि यादिकोऽभिग्रहविषयः कालो जयति एवममुना प्रकारेण कासेन क्षाभ्रमणक्षेत्रमाह । कुत्र कुत्र भिक्षार्थ साधुर्भमति प्रामे गुणान् चरमाण इति गोचयाँ चरतः साधोः खलु निश्चयेन कासाथम प्रसतीति प्रामस्तस्मिन् प्रामे । अथवा प्रसति सहते अष्टादश इति काम अचमं कालायम मन्तव्यः॥ विधं करम् इति प्रामस्तस्मिन् । अथवा कण्टकवाटकावृतो पुनः कालाधमोदर्यमेव प्रकारान्तरेणाह। जनानां निवालो प्रामस्तस्मिन् प्रामे । पुनर्नगरे मात्र कराः अहव तइयपोरिसाए, जणाए घासमेसंते । सन्ति इति नगरं तस्मिन् । तथा राजधान्या राजा धीयते मस्यां सा राजधानी सस्था राजधान्यां राजपीठस्थाने निगमे घउभागूणाए वा, एवं कानेणो जवे ॥२१॥ प्रभूतवणिनिषासे माकरः स्वद्युित्पत्तिस्थानं तस्मिन् पाकरे अथवा तृतीयायां पौरुष्यामूनायां किश्चिद्धीनायां प्रासमाहारपसी वृक्षवंशादिगहनाधिता प्रान्सजनस्थानं तस्यां पहल्याम। | मेषयन् गवषणां कुर्वन् वा अथवा चतुर्नागेन ऊनायां तृतीयवाद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246