Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1225
________________ ( १२००) नरसप्पिणी पन्निधानराजेन्मः। उस्साचारण रसमो सयजीवो निक्कसाओ चन्दसमो बलदेवजीवो (सिनासियत्ति ) ऋषिजाषिताध्ययनानि कादक श्रुतविशेषनिप्पुलाओ पारसो सुलसाजीवो निम्ममो सालसमो नूतानि ( दियालोयसुयाभासियत्ति) देवबोकच्युतैः ऋषीभू तैराजाषितानि देवलोकच्युतानासितानि । क्वचित्पावः देवोय. रोहणीजीवो चित्तगुत्तो कई पुण जयंति ककिपुत्तो दत्त तूयाणं वायाबीसंशसिभासियज्जयणा पन्नत्ता(पुरिसजुगाइति) मानो परमरसउत्ति उत्तरं विक्कमवरिसे तुंजे उदारं का- पुरुषाः शिष्यप्रशिष्यादिक्रमव्यवस्थिता युगानीय कालविशेषा रित्ता जिणभवणमंमिश्र च वसुई कान प्राज्जियतित्य- श्व क्रमसाधात्पुरुषयुगानि (अणुपिमति) आनुपूर्ध्या (श्रयरनामो सगं गंतुं चित्तगुत्तो नाम जिणवरो होहित्ति । णुबंधति ) पागन्तरे तृतीयादर्शनादनुबन्धन सातत्येन सिका नि जावंति करणेन बुझाई सध्यमुक्खप्पहाणा इति दृश्यम् । इत्थ य बहुस्सुअसंसर्य पमाणं सत्तरमो रेवजीवो समाही स०टी० समवायाले प्रतिवासुदेवेषु बास्थाने महानीम इति । प्रहारसो सयालिजीवो संचरो. एगणवीसो दीवायण अहवा तिावहा उस्माप्पणी पपत्ता तं जहा नकोसामजीवो जसोहरी बीसइमो कणजीवो विजओ एकवीसो ज्जिमा जहन्ना एवं बप्पि य समारो नाणियवाओ जाव नारयजीवो मला वाव सयमो अंबाजीको देवो तेवीसय दुसमसमा तिविहा उस्सप्पिणी पहाता तं जहा उक्कोसा मो अमरजीवी अणंतवी रिमो चनवीसयमो सायं वुधजी मज्झिमा जहन्ना । एवं उपि य समाओ नाणियब्वात्रो बो जदकरो अंतरालाइ पच्छापुदीए जहा वट्टमाणजि जाव मुसमसुसमा ।। पाणं चाविचकवहिणो सुवालस होहिंति तं जहा दाह- उत्सर्पिण्या दुषमष्यमादि तद्भेदानांचोक्तविपर्य येणोत्कृष्टदेतो १ गूढदंतो सिरिचंदो ३ मिरिई सिरिसोमो | स्वं योज्यमिति । षष्ठेऽरके उत्कृष्ट चतुर्ष मध्यमा प्रथम जघन्या ५ पउमो ६ नायगो ७ महापनमो ८ विमलो ए अमन- ॥ स्था० ३ ग०१०। वाहणो १० विलो ११ अरिहो १२ श्र। नव भाविवा- | उस्सप्पिणीगमिया-नत्सर्पिणीगएिभका-खी. उत्सर्पिणीसुदेवा तं जहा नन्दो १ नन्दिमितो ३ सुन्दरबादः ३ महा विषयकवक्तव्यतार्थाधिकारानुगतायां गएिमकायाम, स०॥ बाह ४ अइबलो ५ महाबला ६बलभदो७सुविठ्ठा गतिविठ्ठो उस्सप्पिणीसमय-उत्सर्पिण समय-पुं० उत्सर्पिणीशब्देनावपए। नव नाविपमिवासुदेवा जहा तिनो लोहजघोर सर्पिण्युपलक्ष्यते दिनग्रहणेन राज्युपलकणवत् तयोः समयाः परमनिकृष्टाः कामविशेषाः उत्सर्पिणीसमयाः । अघसर्पिण्युत्सपदरजंघा ३ केसरी ४ बली ५ पहाए ६ अपराजिनो पिंण्योः समयेषु, कर्म०॥ ७त्नीमा सुग्गीवो नव नाविवरदेवा तंजहा जयंतो? उस्मय-उच्छ्य-पुं० शारीरे, आध० ५ ० । स्वभावोन्नतत्वे प्राजोरधम्मा ३सुप्पनो४सुदंसणो५आणंदो ६नंदणो७ | तद्रूपे पञ्चचत्वारिंइत्तमे गौणाहिंसाहवणेऽथे, प्रश्न० २ श्रु० पउमा ८ संकरिसणो ए य | इगसहीसलागा पुरिसा उस्स | १अचव्याङ्के, “ उच्चायण गुणितं चितेः फलम्"वाचा पिणं ए तइए अरएनविस्संति अपाच्चम जणचकबट्टि- | नस्सयण-उच्चाय-पुं० यस्मिश्च सति ऊर्य श्रयति जात्यादिजो जहलिचनत्ये अरए होहिंति तो दसमाई कप्परु- | ना दर्षामातः पुरुष उत्तानी जवति स उच्ब्रायः । माने, "थंकि झुस्सयणाणि य" जात्यादीनामेतत्स्थानानां बहुत्वात् तत्कार्यपरवा उपि जहिं त अहारसकोमाकामीओ सागरांवमा स्यापि मानस्य बहुत्वमतो बहुवचनम् । गन्दसत्वानपुंसकणं निरंतरं जुगलधम्मो भविस्सइत्ति २१ ती । लिङ्गता। सूत्र०९ ६० प्र०॥ एगमगाए उसपिणीए पढमव याश्रो समाओबायाशीसं| उस्सव-उत्सव-पं०७द्-सू-अप् । मामन्द जमकव्यापारे, शक्रोत्सबाससहस्सा कालेणं पसत्ता ॥ वादी, प्रश्न०२ ध्रु०५द्वा० । इन्डमहादौ, श्रा० चू०१०॥ (पढमबीयाउनि) एकान्तदुष्षमा पुपमा चेति ॥४२॥ त्रि- नस्सविय-मच्चाय्य- अव्य कच व्यवस्थाप्येत्यर्थे, “ अघह चत्वारिंशात्स्थानकेऽपि किंचिलिख्यते [कम्मवियागझयणति] लस्सपिय पुरुहेजा"माचा०२ श्रु०१ अ०।" आमंतिय उस्सधिय कर्मणः पुण्यपापात्मकस्य विपाकस्य फलं तत्प्रतिपादकान्यध्यय-| भिक्षु आयसा निमंतति" संस्थाप्योच्चावचैर्विभ्रमनजनकरालानानि कर्मविपाकाध्ययनानि पतानि च एकादशाङ्गमितीयाङ्गयोः पैर्विधम्ने पातयित्वा सूत्र १ श्रु०४ अ० ॥ सम्जाम्यन्त इति"जबर्दीवस्सणमित्यादि" जम्वृद्धापपौरस्त्यान्ता- उस्ससिय-उच्चसित-त्रि० उद्वसिते, सस० २०१०॥ दोस्तुलपर्वतो द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्नश्च उस्ससियरोमकून-नच्छसितरोमकप-पुं० साधादर्शनाद्वाक्यसहस्त्रं तदाधिकाया द्वाविंशतरल्पत्वेनावियतणादेयं त्रिचत्वारिंशा श्रवणाऽवसितरोमकूपे, उत्त० २० १०॥ सहस्राणि भवतीति एवं [चद्दिर्सिपित्ति] उक्तदिगन्तीवन उस्ससेजमाण-उच्चस्यमान-त्रि० उच्नृसिते क्रियमाणे"यतम्रो विश उक्ता अभ्यथा एवं तिहिसिपित्ति)वाच्यं स्यात् तत्र च्चस्ससजमाणे वा अच्छिन्ने पुम्गले चखा" उच्चस्यमान उच्चाचेवमानितापाः"जंबूहायस्सणं दीवस्स दाहिणिन्द्वाओदओ ना सवायुपुमनः" स्था० १० ग०॥ सस्स णं आवासपब्बयस्स दाहिणिल्ले चरिमंते पसिणं तेयालीसंजोषणसहस्साई भवाहाए अंतरे पन्नत्ते" पवमन्यत्सूत्रतयं नवरं | उस्सा-अवश्याय-पुं० कपाजले, (स्था०४ वा०) योगगनापश्चिमायां संखा प्रावासपर्वत उत्तरस्यामुदकसीम इति॥४३॥ | स्पतति । कल्प० । धेनुपर्याये, देशी०॥ चतुश्चत्वारिंशत्स्थानकेऽपि किंचिलिख्यते चतुश्चत्वारिंशतं । नस्साचारण-भूप्रवश्यायचारण-पुं० अवश्यायमयष्टत्याकाथ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246