Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1223
________________ नस्सप्पिा अभिधाजराजेन्षः। नस्सप्पिणी रवेल्लादिषु तिक्तः चणकादिषु रुकः स्पर्शः सुवर्णादिषु गुरुः क्र- कुरपुष्फफलसमुइअं सुहोवयोगं जायं चावि पासिहिति कवादिषु स्वरः इत्यादयोऽशुभवर्णादयः कथं संनवेयुरित्युच्यते पासित्ता विलहिं जो णिस्संति णिट्ठाइत्ता हतुट्ठा अ. अशुभपरिणामा अप्येते अनुकूलवेद्यतया शुभा एव यथा मरि मम सदाविरसंति सदाविस्संतित्ता एवं वदिस्मंति जातं एवं चादिगतः कटुकरसादिः प्रतिकृयवेद्यतया शुजा अप्यशुभा एव यथा कुष्ठादिगतः स्वेतवर्णादिरिति । अथ तृतीयमेधवक्तव्यमाह देवाणप्पिा भरहे वासे परूढरुक्खगुच्छ मुम्मलयवान्वितण"तंसि इत्यादि " तस्मिन् वीरमेघे सप्तरात्रं निपतिते सति पचयहरिअ जाव सुहोवनोगं जेणं देवाणप्पिया अम्हं अत्रान्तरे घृतवत् स्निग्धो मेघा घृतमेधो नाम्ना महामेघः प्रा के अजप्पलिई असुभं कुणिमं श्राहारिस्सइ से णं अणेभविष्यतीत्यादि सर्व प्राग्वत् । अथ स प्रापुतः किं करिप्यतीत्याह (तएणमित्यादि) सर्व प्राम्यत् नवरं यो घृतमेघो गाहिं लायाहिं वज्जणिज्जे तिकडे संविई वेस्संति ठवे. भरततमः स्नेहनावं स्निग्धता जनयिष्यतीति । अथ चतुर्थमेघ स्संतित्ता जरहे वासे मुहं सुहेण अभिरममाणा अभिरमवक्तव्यमाह " तंसि इत्यादि " तस्मिश्च घृतमेघे सप्तरात्रं नि- माणा विहरिस्संति ॥ पतिते सति अत्र प्रस्तावे अमृतमेघो यथार्थनामा महामेघः प्रा- | 'तएणमित्यादि' ततस्ते मनुजा नरतवर्षे यावत् सुखोपनोग्य पुर्नविष्यति यो वर्षिष्यति इति पर्यन्तं पूर्ववत् । यो मेघो भरते चापि द्रदयन्ति दृष्ट्वा विलोक्य निविष्यन्ति निर्गमिष्यन्ति निवर्षे वृत्ता गुच्छा गुल्मा बता वल्ल्यः तृणानि प्रतीतानि पर्वजा काव्य दृष्टा आनन्दितास्तुष्टाः सन्तोषमुपगताः पश्चात्कर्मधारयः । श्क्वादयः हरितानि दूर्वादीनि औषध्यः शाल्वादयःप्रवाला प- अन्योन्यं शब्दायिष्यन्ति शब्दायित्वा च एवं वदिष्यन्तीति । अथ ल्लवाः अङ्कराःशाल्यादिवीजसूचयः इत्यादीन् तृणवनस्पतिका- ते किंवरिष्यन्तीत्याह । “जातं णमित्यादि"जातंनो! देवानुप्रिया! यिकान् वादरवनस्पतिकायिकान् जनयिष्यतीति । अथ पञ्चम- भरतं वर्ष प्ररूढवृक्कं यावत्सुखोपभोग्यं तस्माद्भो! देवानुप्रिया!अ. मेघस्वरूपवक्तव्यमाह "तंसिचणमित्यादि" व्यक्तं परं रसज- स्माकमस्मजातीयानां कश्चिदद्य प्रभृति अशुभं कुणिमं मांसनको मेघो रसमेघः यो रसमेघस्तेषाममृतमेघोत्पन्नानां बहनां माहारमाहारयिष्यति स पुरुषोऽनेकानिभायानिः इत्यं भावे वृताद्यङ्करान्तानां वनस्पतीनां तिक्तो निम्बादिगतः कटुको म- तृतीया सहनोजनादिपङ्किनिषामा याश्वायाः शरीरसंबन्धिन्यरिचादिगतः कषायो विभीतकामलकादिमतः अम्झोऽम्लका- स्तानिर्वर्जनीयः। अयमर्थः प्रास्तां तेषामस्पृश्यानां शरीरस्पर्शः द्याश्रितः मधुरः शर्कराद्याश्रितः एतान् पञ्चविधान रसविशे- तच्चरीरच्ययास्पशोऽपि वजनीयः क्वचिद् 'वजे' इति सूत्रपाठे तु पान् जनयिष्यति । बवणरसस्य मधुरादिसंसर्गत्वादेतदनेदेन वयों वजनीय श्त्यर्थ इति कृत्वा संस्थितिं मर्यादां स्थापयिष्यविवकणात संभाव्यते तश्च तत्र माधुर्यादिसंसर्गः सर्व न्ति स्थापयित्वा च जरतवर्षे सुखं सुखेनाभिरममाणा अन्निरममारसानां लवणप्रकेप एव स्वापुत्वोत्पत्तेः तेन पृथग निर्देशः। णा सुखेन क्रीमन्तः क्रीमन्तो विहरिष्यान्त प्रवतिष्यन्त इति ॥ एषां च पञ्चानां मेघानां क्रमेणेदं प्रयोजनसूत्रमुक्तमपि स्पष्टी अथ नरतनूमिस्वरूपं पृच्छति । करणाय पुनबिख्यते । आद्यस्य भरतमेदाहोपशमः द्वितीय- | से णं भंते ! समाए भरहस्स वासस्स केरिसए आयास्य तस्या एव गुजवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव रभावपमोआरे जविस्सइ गोयमा ! बहुसमरमणिज्जे नृस्निग्धताजनकत्वम् ।न चात्र कीरमेधेनैव शुभवर्णगन्धरसस्पर्शसंपसी नूमिस्निग्धतासंपत्तिरिति वाच्यं स्निग्धताधिक्यसंपा मिभागे जविस्सइ जान कत्तिमहिं चेव अकत्तिमेहिं चेव । दकत्वात्तस्य न दि यादृशी घृते स्निग्धता तादृशी कीरे - तासे णं भंते ! समाए मा आणं केरिसए आयारजावरमा श्यत इत्यनुभव एवात्र साती । चतुर्थस्य तस्यां वनस्पतिजन- आरे भावस्सइ गोत्रमा! तेसि णं मा आणं छब्बिहे संकत्वं पञ्चमस्य वनस्पतिषु स्वस्वयोग्यरसविशेषजनकत्वं यद्य घयण छाब्वह संठाणे बईईओ रयणीयो उठं उच्चत्तेण प्यमृतमेघतो वनस्पतिसंभवे वर्णादिसंपत्ती तत्सहचारित्वात् रसस्य संपत्तिस्तस्मादेव युक्तिमती तथाऽपि स्वस्वयोग्यरस जहमेणं अंतो मुहुर्त उकोसेणं साइरेगं वासरूयं पाअं विशेषान संपादयितुं रसमेघ एव प्रक्षुरिति तदा च यादृशं ज- पालेहिंति पाहितित्ता अप्पेगा णिरयगामी जाव अप्पेरतं तादृशं तथा चाह । 'तए णं जरहे वासे' इत्यादि तत उक्त- गा देवगामी ण सिति । स्वरूपपश्चमेघवर्षणानन्तरं णमिति पूर्ववत् । भरतं वर्ष नविष्य- 'तीसे णमित्यादि'सर्व पूर्ववत् नगु कृत्रिममण्यादिकरणं तदाति कीदृशमित्याह । प्रस्ढा उमता वृक्का गुच्ग गुल्मा लता व- नीतनमनुजानामसंनवि शिल्पोपदेशकाचार्याजावामुच्यते द्वितीत्यस्तृणानि पर्वजा हरितोषधयश्च यत्र तत्तथा । अत्र समा- यारे पुरादिनिवेशराजनीतिव्यवस्थादिकृज्जातिस्मारकादि पुरुषसे कप्रत्ययः पतेन वनस्पतिसत्ताऽनिहिता । उपचितानि पुष्टिम- विशेषधारा वा केत्राधिष्ठायकदेवप्रयोगेण वा कामानुभावजपगतानि त्वक्पत्रप्रवामपन्दवाडूरपुष्पफनानि समुदितानि सम्य- नितनैपुण्येन वा तस्य सुसंनवत्वात् कथमन्यथाऽत्रैव ग्रन्थे प्रकप्रकारेण उदयं प्राप्तानि यत्र तत्तथा क्तान्तस्य परनिपातःप्राक- स्तुतारकमाश्रित्य पुष्करसंवर्तकादिपञ्चमहामेघवृपयनन्तरं वृ. तत्वात् । एतेन वनस्पतिषु पुष्पफसान्ता रीतिर्दर्शिता। अत एव कादिनिरोषच्यादिभिश्च भारायां संजातायां जरतन्नूम्यांतत्कासुखोपभोग्य सुखेनासेवनीयं नविष्यति अत्र वाक्यान्तरयोजना लानमनुजा विज्यो निर्गत्य मांसादिभवणनियममर्यादां विथमुपात्तस्य भविष्यति पदस्य न पौनरुक्यं नावनीयमिति । धास्यन्ति तद्वोपकं च पङ्कवहिः करिष्यन्तीत्यर्थानिधायकं प्राअथ तत्कालीना मनजास्तादृशं भरतं गुक्तं सूत्रं संगच्चत इति । अथ मनुजस्वरूपमाह । 'तीसेणमिदृष्ट्वा यत् करिष्यन्ति तदाह। त्यादि' सर्व अवसर्पिणीदुण्यमारकमनुजस्वरूपवद्भावनीयं नवरं तए ण तेमणुा भरहं वासं परुदरुक्खगुच्छगुम्मलयव (सि िति) सकलकर्मवयलक्वणां सिद्धि न प्राप्नुवन्ति चरदि.ताणपन्वय हरिअोम हए नवचिअतयपतवालपझव णधर्मप्रवृन्यनावात् । अत्र भविष्यनिर्देद प्रार्वर्तमान निर्देशः प. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246