Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १९९७ ) नस्सप्पिणी अन्निधानराजेन्द्रः।
उस्साप्पिगी मात् इदमुक्तं भवति अवसर्पिण्यादौ महाकाले प्रथमतः प्रव- | म्मन्नयवाद्वतणपव्यय हरितगओप्तहिपवाझंकुरमाईए तस्स समाने सर्वेऽपि तदवान्तरभूताः काझविशेषाः प्रथमत एव यु
षणप्फइकाइए जणइस्सइ तसि चणं अमयमेहंसि सत्तर गपत् प्रवर्तन्ते तदनु स्वस्वप्रमाणसमाप्ती समाप्नुवन्ति तथैव
णिवत्तितास समाणं सि एत्य णं रसमेहे णाम महामेह पुनः प्रवर्तन्ते पुनः परिसमाप्नुवन्ति यावन्महाकालपरिसमाप्तिरिति । यद्यपि प्रन्थान्तरे ऋताराषाढादित्वेन कथनादुत्सपि
पाउब्मविस्ताइ । नरहप्पमारणमित्त आयामेणं जाव वासंगयाश्च श्रावणादिखे अस्य प्रथमसमयो न संगच्छते ऋत्य
वासिस्सइ जेणं तेसिं बहूणं रुक्रवगुच्चगुम्मायवसितणपकंस्य गतत्वात् तथापि प्रावृ श्रावणादिवर्षाराम्रोऽश्वयुजादिः व्यहारितोसहिपवालंकुरमादोणं तित्तकमुअकसायअंशरन्मार्गशीर्षादिहेमन्तो माधादिर्वसन्तश्चैत्रादिष्मो ज्येष्ठादि- विनमहुरे पंचविहे रसविसेसे जणइस्स तएणं भरहे वासे भगवतीवृत्तिवचनात् श्रावणादित्वपक्काश्रयणेन समाधेयमिति न दोषः। किंचेदं सूत्र गम्भीरग्रन्थान्तरेच व्यक्तानुपलभ्यमानभा.
जविस्सइ परूद्वरुक्खगुच्छगुम्मलयावसातणपव्ययहरिवार्थ कपनान्यथाप्यागमाविरोधेन मध्यस्थैर्यहुश्रुतैः परिजावनी. ओसहिए उपचिअतयपत्तपवालंकुरपुप्फफझसमुभए सहोवयमिति । अथात्र कामस्वरूपं पृच्चति "तीसणमित्यादि"सर्वसु- भोगे प्राविभविस्सइ। गर्म नवरं पुष्पमदुष्षमाया:अवसर्पिणीषष्ठारकस्य वेष्टको वर्णको 'ते णमित्यादि ' तस्मिन् काले सरसर्पिण्यां द्वितीयारकमवणे नेतन्यः प्रापणीयस्तन्मानत्वादस्याः गतः उत्सर्पिण्याः प्रथमोऽर: तस्मिन् समये तस्यैव प्रथमसमये पुष्कसं सर्वमानानुनावरूपं अथ द्वितीयारकस्वरूपं वर्णयति ।
जरतनूरौक्यदाहिकं प्रशस्तोदकेन संवर्तयति नाशयतीति तीसणं समाए एकव साए वाससहस्सेहि काझे वीइ- पुष्कलसंवर्तकः स च पर्यन्यप्रभृतिमेघत्रयापेक्वया महान् मेघो कते अणं तेहि वमपज्जवेहिं जाव अणंतगुग्णपरिवुटीए परि-|
दशवर्षसहस्रावधि एकेन वर्षणेन भूमीवकत्वात् महामेघः वुमाणे परिखुमाणे एत्य णं दूसमा णामं समा काने
प्रादुर्नविष्यति प्रकटीभविष्यति भरतकेत्रप्रमाणेन साधिकैकस
ततिचतुःशताधिकचतुर्दशयोजनसहस्ररूपेण मात्रा प्रमाणं यस्य पमिव जिस्सइ समणांउसो ।।।
स तथा । केनायामेन दीर्घनावन । अयं नावः पूर्वसमुकादारज्य तीसेणमित्यादि सर्व सुगमनवरमुत्सर्पिणीद्वितीयारकइत्यर्थः
पश्चिमसमुद्रं यावत् वादलकं व्याप्तं भविष्यतीत्यर्थः तदनुरूपश्च अथाऽवसर्पिणीदुषमातोऽस्या विशेषमाह।
तस्य जरतक्षेत्रस्याऽनुरूपः सदृशः सूत्रे च लिङ्गव्यत्ययः प्राकृततेणं कालेणं ते णं समए णं पुक्खलसंवट्टए णामं महामेहे स्वात् क्रियाविशेषणं वा केनेत्याह विष्कम्नबाहत्येन अत्र समापाउभविस्सइ भरहप्पमाणमित्ते आयामेणं तदारूवं च हारद्वन्द्ववशादेकवद्भावः कोऽर्थः यावान् व्यासो नरतत्रस्य - णं विक्खंजबाहोणं तए णं से पुक्खले संवट्टए महामेहे
घुस्थाने पञ्चशतयोजनानि पविशतिर्योजनानि षट्कामायोजन
कोनविंशतिनागरूपास्तदतिरिक्त स्थानतु अनियततया तथाऽस्याखिप्पामेष पतणतणास्स खिप्पामेव पतणतणाइत्ता खि
पिविष्कम्नः बाइख्यं तु यावता जलनारेण यावरगाढनरतकेप्पामेव पविज्जुश्राइस्स खिप्पामेव पविज्जुआइत्ता खि-|
प्रतप्त नूमिमा कृत्य तापः उपशाम्यते ताबजादनिष्पन्नमेव प्पामेव जुगमसनमुट्टिप्पमाणमित्ताहिं धाराहिं उघमेघ सत्त-| ग्राह्यमिति । अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह "तरणरत्तं वासंचासिस्स जेणं जरहस्स वासनूमिनागं इंगाल- भित्यादि" ततश्च स पुष्करसंवर्तकमेघः किप्रमेवाबमकाल एय
'पतणतणाश्स्सत्ति' अनुकरणवचनमेतत् प्रकर्षण स्तनितं भूभं मुम्मुरनूनं छारीअनुवं तत्तकवेल्लुगनूनं तत्तसम
करिष्यति गर्जिष्यतीत्यर्थः । तथा च कृत्वा 'पविजुत्ताइस्ससि' जोइभूतं णिव्वाविस्सइ तसि च णं पुक्खनसंवगंसि |
प्रकर्षेण विद्युतं करिष्यति तथा च कृत्वा किप्रमेव युगं रथावयमहामेहंसि सत्तरतं णिवतितंसि समाणंसि एत्य णं खी- वविशेषः मुसलं प्रतीतं मुष्टिः पिहिमताङ्गत्रिकः पाणिः येषां यत् रमेहे णामं महामेहे पानभविस्स जरहप्पमाणमेत्ते आया
प्रमाणमायामबाहल्यादिनिस्तेन मात्रा यास तानिःश्यता प्रमामेणं तदारूवं च णं विक्खंभवाहोणं तए णं से खीरमेह
णेन दीर्घानिःस्यूलानिरित्ययः धारानिः श्रोधेन सामान्येन सर्वत्र
निर्विशेषेण मेघो यत्र तं तथाविधं सप्ताहोरात्रान् वर्षे घर्षिणाम महामहे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव
प्यति वर्षा करिष्यतीत्यर्थः । जे णमिति पूर्ववत् जरतस्य वर्षस्य जुगमुसलमुठि जाव सत्तरत्तं वासं वासिस्सः । जेणं जर
केत्रस्य नूमिभागमङ्गारनूतं मुर्मुरजूतं कारिकनूनं तप्तकवेल्युहेवासस्स चूमीए वसं गंधं रसं फासं च जणइस्सइ तसि कनूतं तप्तसमज्योतिर्भूतं निर्वापयिष्यति स पुष्करसंवर्तको महाच णं खीरमेहंसि सत्तरत्तणिपतितं समापंसि इत्यणं घय- मेघः । अथ द्वितीयमेघवक्तव्यमाह । तंसि च णमित्यादि तस्मिश्च मेहे णामं महामेहे पानम्भविस्सइ । भरहप्पमा,मेते आ
चशम्दो वाक्यान्तरपारम्भार्थः पुष्कनसंवर्तके महामेघे सप्तरात्रं
यावनिपतितेसति निर्भरंवृष्टे सति। अत्रान्तरे कीरमेघो नाम महायामेणं तदणुरूवं च णं विक्खंजवाहोणं तएणं सेघयमेह
मेघः प्रादुर्नविष्यति शेष तरतेत्यादि प्राग्वत् । श्रथ स प्रानमहामेहे खिप्पामेव पतणतणाइस्स जाव वासं चासिस्सइ। वन् किं करिष्यतीस्याह 'तपणमित्यादि' अत्र चासिस्स पर्यन्नं जेणं जरहस्स वासस्स जूमाए सिणेहभावं जाणइस्सइ तसि प्राम्बत् यो मेघो जरतस्य वर्षस्य नृम्या वर्ण गन्धं रसं स्पर्श च एं घयमेहंसि सत्तरत्ता शिवतितंसि समाएं सि एत्थ एं
च जनयिष्यति । अत्र वर्णादयः गुना एव ग्राह्याः येत्यो बोको
अनुफूलं चेदयते अशुनवादियः प्राक्कालानुनाये जनिता वर्तन्स अयमेहे णामं महामेहे पाउन्भविस्मइ जरहप्पमाणमित्ते
एवेति ननु यदि शुभवर्णादीन् जनयति तदा तरुपदिषु नीसो आयामेणं जाव बासं वासिस्सइ भरहे वासे रुवस्वगुच्छगु- पो जम्बूफलादिषु कृष्णः मरिचादिषु कटुको रसः का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246