Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1224
________________ (११९९) श्रभिधानराजेन्द्रः । उस्सप्पिणी काल युक्तितः समाधेयः इत्युत्सर्पिष्यां द्वितीयारके "तीसे णं समाए एकवीसार वास इत्यादि" तस्यां समायां पुष्यमानान्यामेकविंशत्या वर्षसहस्त्रैः काले व्यतिक्रान्ते श्रनन्तैर्वपर्यवैर्यावत् प रिवर्द्धमानः । श्रत्रावसरे दुष्पमसुषमा नाम्ना समः उत्सर्पिणी तृतीयारकः प्रतिपत्स्यते हे श्रमणेत्यादि प्राग्वत् । तीसेमित्यादि सर्वे प्राग्वत् । श्रवसर्पिणीचतुर्थारकसदृशत्वमुत्सर्पिणी तृतीयारकस्येति तत् सादृश्यं प्रकटयन्नाह । तीसेणमित्यादि प्रायः प्राख्याख्यातार्थम् | तीर्थे करास्त्रयोविंशतिः पद्मनाभादयश्चतुर्विंशतिमस्य भद्रकृन्नाम्नश्चतुर्धारके उत्पस्स्यमानत्वात् एकादश चक्रवर्तिनो भरतादयो वीरचरित्रे तु दीहदन्तादयः द्वादशस्यारिष्टनाम्नश्चतुर्थार के एव भावित्वात् । नवबलदेवा जयन्तादयः नव वासुदेवा श्रानन्द्यादयः समुत्पत्स्यन्ते यतु तिलकादयः प्रतिविष्णुवो वा नेहोकास्तत्र पूर्वोक्त एव हेतुरवसातयः । गतस्तृतीयार उत्सर्पिण्याः ॥ अथ चतुर्थः । तीसे णं समाए एकबीसाए वाससहस्से काले वीइकंते अणतेहिं पज्जवेहिं जाव परिवमाणे परिवमाणे एत्थ दुस्समसमा णामं समा काले पार्डवज्जिस्सइ समरणाउसो । तीसे एां जंते ! समाए भरइस्स वासस्स के रिसए आयाराव मोरे भविस्सर गोमा ! बहुसमरम पिज्जे जात्र अकत्तिमेहिं चैव तेसि णं जंते ! माणं केरिसए आयारामोयारे भविस्य गोमा तेसि एणं मणुश्राणं afort संघणे हे संत्रा बढ़ई धणूहिं न उच्चतेजहोणं अंतोमुत्तं उकासेणं पुण्वकोमी आनं याबिर्हिति प्रालिहिंतित्ता अप्पेगइ गिरयगामी जाव करेहिंति । ती सेणं समाए तो वंसा समुप्पाजस्संति तं जहा तित्यगरसे चकवट्टिवसे दसारवंसे । तीसे एां समाए तेवीस तित्यगरा एक्कारस चक्कवट्टी एव बलदेवा एव वासुदेवा ममुपज्जिस्संति ॥ 'तीसे समित्यादि' तस्यां समायां सागरोपमकोटाकोया द्विचत्वारिंशतां वर्षसहस्त्रैरनियता कालव्यतिक्रान्ते श्रनन्तैर्वर्णपर्यवैर्यावद्वर्द्धमानोऽत्र प्रस्तावे सुषमदुष्षमा नाम्ना समः कालः उत्सर्पिणी चतुर्थारक लक्षणः प्रतिपत्स्यते । अथ पञ्चमषष्ठावतिदेशत आह । तीसे गं समाए सागरोवमकोमीए वा पालीसाए वासमहस्संहिं ऊणिआए काले वीइकंता अणतहिं नापज जावतगुणपरिवृड्कीए परिवुडमा परिवुडमाणे एत्थ णं सुसमसमा एामं समा काभ्रे पडिवज्जिस्स समास । साणं समा तिहा विभाजिस्सई पढमे तिजांग ममेतिभागे पछि तिनागे । तीसे एवं भंते! समाए पढमे तिजार भरहस्स वास्स केरिसए आयारभाव पारे विस गोयमा ! बहुसमरमणिज्जे जाव भविस्सई | म पंजाव उसप्पिणीए पच्छिमे तिभागे वतव्वया सा भाणि अन्ना कुलगरवज्जा उसजसा मित्रन्जा । असे पत Jain Education International उस्सप्पिणी ती समाए पढमे तिभाए इमे परम कुलगरा समुप्यज्जिसंति तं जहा सुमई जात्र उसमे सेसं तं चैव दंडणी इत्रां पडिलोमाओ वाओ । तीसे एां समाए पढमं तिजाए रा धम्मे जाव धम्मचरणे अव्वोच्छिज्जिस्सइ । ती से गं समाए मज्झिमचिमेसु तिजागेसु जाव पडममज्झिमेसु वत्तव्वया सपिणी एसा जाणिव्वा सुसमा तहेव सुसमसमा वि तहेव जाव बम्विहा मगुस्सा अणुसज्जिस्मंति जाव सणिचारी ॥ सुषमा पञ्चसमालक्षणः कालस्तथैवाऽवसर्पिणीद्वितीयारकवदिति । सुपमसुषमा पष्ठारकः सोऽपि तथैव श्रवसर्पिणीप्रथ मारकसदृश इत्यर्थः । कियत्पर्यन्तमत्र शेयमित्याह यावत् प विधा मनुष्या अनुसंक्ष्यन्ति संतत्या अनुवर्तिष्यन्ते यावच्छनैश्चारिणः । यावत् पदात् पद्मगन्धादयः पूर्वोका पत्र ग्राह्याः गतौ पञ्चमषष्ठी तमने चोत्सर्पिणी गता तस्यां च गतायाम बसवित्युत्सध्विणीरूपं कालचक्रमपि गतम जं० २ क्ष० । एवं बडेर उस्सप्पिणीए समत्ते वि पढमे अरए एता चैव वतव्वया तम्मि बोल । वोयारपयारंजे मत्ताहं पंचमहाजार हे वासे वा सिस्संति कमेणं तं जहा पढमो पुक्खरातो तात्रं निव्वावेहि वो ओखी रोदो वन कार। तर श्रो नेहकार त्यो अभि सहिकरो पंमोरसोद भूमीए सस्सजरणरणो ते य विलवासिलो पइसमयं मास राज पुढहविसुहं दहूण विभेदितो निस्सरंति धनं फलाई झुंजता मंसाहारं निवारइस्संति तम्रो मज्जदोससुतकुलगरा जविस्संति तत्थ पढमो विमलवाहणो सुवामो त संग चन्त्यो सुपासो पंचमो दत्तो वो मुझे सत्तमो सम्मुची जाइसमरणेणं विमलवाहणं विवाह नगराइ निवे काहीं अंग्गिम्पि उत्पन्ने पाni सिप्पा कालाउ लोगववहारं च सव्वं पवतेहित गुणनवइपक्खसमझिए हिए उस्सप्पिणीश्ररयदुगे ते पुंसे सहारे पुरे संमुनरवणे भद्दाए देवीए चउदसमहामुमिरणसूत्रो से शिवराय जीवो रयप्पजाए बोलुबुकयपच्छडा चुलसीई बाससहस्साई आ पालिता बट्टो समाणो कुच्छिसि पुत्तताए उववज्जिहि वपुष्पमाणलचणउगिन्भावहारवज्जं पंचकल्याणयाणं मासनिर्हि नखत्तारिण जहा मम तव भविस्संति नवरं नामे पनाहो देव सेणो विमलवाहणो अ । तत्र वीयतिFree सुपासाजीव सूरदेवो तइओ उदाइजी वो सुपासां त्यो पोलिजीवो सयंपजो पंचमो दयओजीवाओ सव्वाणनूई छट्ठो कित्तियजीवां देवमु सत्तमो संजीवोदय म आणंदजीवो पेटालो नवमो सुनंदा जीयो पोहिलो दसमो सयगजीवो सयकित्ती एक्कारसमी देवजीवो मुवि दारसमो कमजीवो अमम्मा ते For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246