Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1221
________________ उस्सग्गववाय मभिधानराजन्नः। उस्सप्पिणी ११ विव०॥ "उस्समाववायाणं विसयविभागम्मि दक्याणं । बहु वा अनन्तगुणतया परिवहन्ते अशुभाइच हानिमुपगच्छन्तीघयणेण दुवयणमिति" प्राकृतनकणवशादुत्सर्गापवादयोः सा. ति ज्यो०२ पाई। मान्योक्तविशेषोक्तलकणयोः विषयिभागे गोचरविचित्तौ दवा अत्र पारकाः । णां कानाम् । जीवा०१ अधि०। (पादप्रोजनस्यात्सर्गिकत्वा- उस्सप्पिणी काणं भंते ! कतिविहे पाते गोयमा । पवादिकत्वविचार: पायपुरणशब्दे) छविहे पाणते ? तं जहा मुस्समदुस्समाकाले १ जाव उस्सग्गववायकुसल-उत्सर्गापवादकुशल-पुं० सामान्योत्तो वि सुसमसुसमाकाने॥ धिरुत्सर्गः यथा त्रिविधं त्रिविधेन प्राणातिपातविरतिर्विशेषो एवमुत्सर्पिणीसूत्रमपि नाध्यं परं पापि काक्षा व्यत्ययेन नाको विधिरपवादः यथा "पुढवाइसु आसया, सप्पाणे कारण- व्या यथाऽवसर्पिण्यां षष्ठः कालो दुःषमाख्यः स एवात्र प्रथमा म्मि जयणाए। मिगरहियस्सठियस्स, अवधाओ होइ नायचो"। यावत् सुषमरुपमाकासः षष्ठ इति । अं० २ वक्व० । स्था। सत्र कुशलः दर्श० । प्रवचनकुशमभेदे, । सांप्रतमुत्साएमादपु भ० । ग्रा.चू (सुषमसुषमाद्यानां वर्णकः ओसप्पिणी शब्द शानिधानी तृतीयचतुर्थदौ युगपदनिधित्सुर्गाथोत्तराईमाह यदयते) एवमत्रापि शेयः केवझमरकविपर्ययः कर्तव्यः । “ोसउस्सग्गववायाणं, विसयविभागं बियाणाइ ।। ५३ ॥ प्पिणीप एसी कालविभागो जिहि निहिट्ठो पसो चिय सत्सर्गापवादयोजिनप्रवचनप्रतीतयोर्विषयविजागं फरणाकर- | पडिझोमं विनेो उस्सप्पिणीए वि" नं0 । य एवं प्रागवसर्पिणप्रस्ताव विशेषेण जानाति अवगच्छति । अयमत्राभिप्रायः नो | एयां सुषमसुषमादयः कामविनागा उक्ता एत एवोत्सपिण्यामसर्गमेव केव समाजम्यते नाप्यपवादमेव प्रमाणीकरोति किं तय पि भवान्त ज्ञातव्याः नवरं चिन्नागेषु परिपाटिः प्रतितोमेन इातचनपुरश्रावकालमुदायवत् तयोरवसरमवबुध्यते । उक्तं च । “ठ व्या तद्यथा प्रथमः कारधिनागोषमःपमा द्वितीयो फुपमा, प्रयमविक्वनिम्नस्स, पसिकि जन्नयस्स श्यराम्रो । श्य अन्मुन्न- तृतीयो दुःषमसुषमा, चतुर्थः सुषमदुःपमा, पञ्चमः सुषमा, षष्ठः पलिका, नस्सग्गववायगा तुह्या" ज्ञात्वा च यथाऽयसरं तयोर्वि सुषमसुषमेति (ज्यो. २ पाहु ) सांप्रतं प्रागुहियानुत्सर्पिणी षये स्वल्पव्ययां बहुमाभांप्रवृत्तिमातनोतीति ध०र०। (अय. निरूपयितुकामस्तत्प्रतिपादनपूर्वकं ततः प्रथमारकस्वरूपमाह ॥ सपुरशब्दे तद्वतव्यतोक्ता) तीसे एं समाए इक्कीसमाए वाससहस्सेहिं काले वीउस्सग्गववायधम्मता-नत्सर्गापवादधर्मता-स्त्री० प्रतिषेधानुका इकते थागमोसाए उस्स.प्पिणीए सारणबनुलपविए वासवणतायाम, | "काम सञ्चपदेसु वि, उस्सग्गयवायधम्मता जु लवकरणंसि अभोइणखत्ते चोइसपढमसमये अणंतेहिं सा। मोत्तुं महु गन्नावं, विणा तं रागदोसेहि । उस्सग्गो पनिसेहो अववातो अणुमाधम्मतालपत्रणताजुत्ता जुजते घटत इ वमपज्जवेहिं जाव अम्तगुणपरिवुझीए परिवरमाणे परित्यर्थः।" निचू०१० । चुमाणे एस्थ णं दूममदूरामा एमं समा काले पम्विन्जिउस्सग्गमुत्त-उत्सर्गसूत्र-न० श्रौत्सर्गिकार्थप्रतिपादके सूत्रनेदे, स्सइ समणान्सो। त.से णं भंते ! समाए भरहस्स वासस्स वृ०१०। [सुत्तशब्दे इदं व्याख्याभ्यते] केरिसए आगारनावपडोभारे भविस्सइ गोत्रमा ! काले उस्सग्गिय-औत्सनिक-घि उत्सर्ग सामान्यविधिमर्हसि धम् | भविस्सह हाहाए जाभूए एवं सो चेव दूसमसमावे सामान्यविधियोग्ये, स्त्रियां जी स्या। दो अव्यो। उस्मएण-उत्सन-त्रि० न्दू-सद्-त-अनुत्साहोरसनेसच्चे तस्यां समायामयसर्पिण्या दुःषमानाम्न्यामेकविंशत्या वर्ष८।१।१४ इत्युत्सन्नपयुदासानादेरत उत्वम् प्रा० नचिन्ने, नष्टे च । सहस्रः प्रमिते काले व्यतिक्रान्ते आगमिष्यन्त्यामुत्सपियां पाच०। वसन्तपुरवास्तव्यः, कश्चिदुत्सन्नवंशकः । देशान्तरं - धावणमासस्य बहुनप्रतिपदि कृष्णप्रतिपदि पूर्वावसपिण्या: जन् सोऽथ, तोडगादूनौतपद्धिकाम् । आक०। भाषाढपूर्णिमापर्यन्तसमये पर्यवसानत्वात् पानधनाम्नि करणे उस्सएण-देशी-बाहुल्ये, “लस्सरणं देयासायं धेयक पति कृष्णप्रतिपत्तिथ्यादिमाऽस्यैव सद्भावात् । अभीचिनकचे चन्छ ण योगमुपागते चतुर्दशानी कामविशेषाणां प्रथमसमये प्रारबरसाणं बाहुट्येन प्रायेणेत्यर्थः । कर्मक। व्य० । “उसएणमं म्नक्षणेऽनन्तर्वर्णपर्यवैर्यावदनन्तगुणपरिवृद्धया परिघईमानः ।असाहाराज. ७श ७ उ० । एकान्ते, " उस्समा अक्खणसं प्रान्तरे दुण्यमयुष्यमानाम्ना समः कालः प्रतिपत्स्यते हे श्रमण ! जया"निघू०३०। उस्सरणं माम कोतिवाधारंवहतिप्रमि आयुष्मन् ! इति वर्णादीनां वृद्धिश्च येनैव क्रमेण पूर्वमवसापायतमित्यर्थः । अक्षणं स च लोगो आयरति । (न चू०१० उ०। रकेषु हानिरुता तथैवात्र घाच्या चतुर्दशकालविशेषा पुनः निःजस्तमहास- ननदोष- पुं० उत्सनमनुपरतं सादुल्येन श्वासापुच्चासाद्वा गण्यते समयस्य निर्विभागकासन्येनाद्यन्तप्रवर्तत इत्युत्सन्नदोषः। रोऽध्यानस्य प्रथमे लिङ्गे, आव०४०। व्यवहाराभावादावलिकायाश्चाव्यवहार्यत्वेनोपेवा । तत्र निःउस्सप्पिणी- नत्सर्पिणी- स्त्री० उत्सर्पन्ति शुभा जावा अ श्वासः उच्चासो वा १ प्राणः २ स्तोकः ३ भवः ४ मुहूर्तः ५ स्यामित्युत्सर्पिणी ज्या०२ पाहु । उत्सर्पति धर्फते अरकापेक्कया अहोरात्रं ६ पक्वः ७ मासः ऋतुः ए श्रयनं १० संवत्सर ११ पर्धयति वा क्रमेण पुगदीन भावानित्युत्सर्पिणी। अं०२ वक। युगं १२ करणं १३ नकलम १४ इति एतेषां चतुर्दशानां मध्ये प. । भ० । दशसागरोपमकोटाकोटीपरिमाणे, शुननावक- चसूत्रसत्का दुक्तानामपरेषां चोपलकणं संगृहीतानांप्रथमसमजनावहानिकारके कालभेदे, आ० म०प्र० । अनु। विशे०।। ये कोऽर्थः य एव हि एतेषां चतुर्दशानां कालविशेषाणां प्रथमः सइससागरोवमकोमाकोमीओ कालो लस्सपिणीए स्था०१०- मयः स एबोत्सर्पिणीप्रथमारकप्रथमसमयः । अवसर्पिणीसगा। आ० म०वि०।। उत्सपियां च क्रमेण शुभा ना. कानामेषां द्वितीयाऽऽपाढपौर्णमासीचरमसमयः एवं पर्यवसा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246