Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1219
________________ (११९४) उस्सका अभिधानराजेन्द्रः। उस्सग्ग उस्सकण-उत्ष्यष्कण-न० स्वयोगप्रवृत्तकालावधेयं पुरतः | द्विधा प्रशस्तं शोलनं वस्त्वधिकृत्य [इतरत्ति] अप्रशस्तमशोजनं वष्कणमारस्नकरणमुत्वकणम् ध०३ धा स्वयोगप्रवृत्ते- तथा येन चा नायन उत्सर्जनीयवस्तुगतेन स्वरादिनाअयकिरतिज नियतकालावधिपरतः करणे, । यथा काचिन्मरामकादिप्रार्थ- तु मत्स्जति यत्तत्र भावनोत्सर्ग इति तृतीयासमासः। तत्रासंयम नया रुदन्तं वासमाश्वासयति यत मा रोदीः समीपगृहागतो | प्रशस्ते भावोत्सर्गे त्यजति अप्रशस्ते तु संयमत्यजतीति गाथार्थः। मुनिरस्मद्गृहे आयास्पति तदा तदर्थमुस्थिताऽहं तवापि दा- यदुक्तं येन या भाषेनोत्सृजति तत्प्रकटयनाह । स्यामीति । ततश्च साधाघागते तस्य भिकादानायोत्थिता वा- खरफरुसाइसचेश्रण-मचअणं सुरजिगंधविरसाई । बस्यापि ददातीति उत्वष्कणम् । ध०३अधिक (पाहुमिया श- दन्धि अमवि चयश्दोसेण,जेण नावझणा साउ॥३॥ ने स्पष्टीभविष्यति) “उस्सरणं अहिसक्कणं परमहोल किए अरोषा विनायत्तपरेण शुभो अह नावाभिम्गहो नाम अयस खरपरुषादि सचेतनं खरं कग्निं परुषं पुर्जाषिणोपनीतमचेपन्"।०१ अधिः। तनं पुरनिगन्धविरसादि यह्रव्यमपि त्यजति दोषेण येन स्वरादि मा वा नावोजना सा नक्ता येनोत्सर्ग इति गाथार्थः । ३५ गतं उस्सकावइत्ता-अपसर्य-अन्य अपसृतं कृत्वेत्यर्थे," उस्स मूसद्वारगाथायामुत्सर्गमधिकृत्य निरूपनारम् । कमावत्ता" विवादे प्रतिपन्धिन केनापि व्याजनापसापसृतं अधुनकार्थिकान्युच्यते ॥ कुत्वा पुनरवसरमवाप्य विवदते स्था ६० ।। उस्सग्ग-मत्सर्ग-पुं० सृज विसर्गे उत्पूर्वात सृजेर्घम् । उज्कने, उस्सग्ग १ विनस्सरणा, आव०५०। अस्य निकेपः ।। नज्मणा य ३ अवकिरण ४ गुण ५ विवेगो ६ । नामं? उवणार दविए, ३खित्त ४ काले ए तहेव जावे य६ वजण ७ चयण जम्मुअणा ए, पसो उस्सग्गरस तु, निक्खयोगविहो होइ ।। ३६ ॥ परिसामण १० सामणा चेव ११ ॥ ४०॥ अर्थमधिकृत्य नियदसिहा विशेषार्थ तु प्रतिद्वारं प्रपश्चन ब- उत्सर्गः व्युत्सर्जना उज्जनाच अवकिरणं गर्दनं विवेकःवर्जनत्यक्ष्यामः । तत्रापि नामस्थापने गतार्थे । जनम जन्मोचना परिशातना शातनाचैवेति गाथार्थः।आव०५० प्रव्योत्सर्गादिरभिधित्सया पुनराह ।। उत्सर्जनीयस्य त्यागरूपे आभ्यन्तरतपोभेदे, तद्भदः स द्विदव्वुज्जणा न जं जेण, जत्थ अवकिरइ दव्वभृयो वा । विनोबाह्य प्राभ्यन्तरश्च । तत्र बाटो द्वादशादिभेदस्योपधेरति रिक्तस्थानेषणीयस्य संसक्तस्यानपानादेर्वा त्यागः। आभ्यन्तरः जं जत्य वा वि स्वित्ते, जंजञ्चिर जम्मि वा काले ।।३७।। कषायाणां मृत्युकाले शरीरस्य च त्यागः। ननु उत्सर्गप्रायश्चिवितिरित्तो बब्वस्सगो अकिंचिक्कर सदोसंच कत्तुं जो जं द त्तमध्य वोक्त स्तत्कि पुनरत्र भएदेन सत्यं सोऽतिचारविशुब्वं बहेति तत्थ अकिंचिकरं जहा भिष्मं निखजायणं सदोसं व्यर्थमुक्तः श्रयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् ।प्रव० जहा विसकतमन्नियोगकतं वा एवमादि । अहवा जेण दवेण ६द्वाराध०। सानं० ।पश्चाoयथा भामेत्युक्तेसत्यभामेति गजत्थ वा व्वे दव्वलतो बडुति एस दव्युस्सग्गो ऊ हा जरहादी म्यते तथाऽत्राप्येकदेशेन समुदायाचगमात् कायोत्सर्गे,प्रव०१ हिं चक्कवट्टीहि नारहं बासं पञ्चयंतेहिं हितं । जो वा जं खेत्तयं चयति जम्मि वा खेले चयति किंचि जम्मि वा खेत्ते उरूगो व द्वा० । ( काउस्सम्गशब्देऽशेषवक्तव्यता ) "उस्सग्गंति" ई. णिजत्ति पचमादिको उस्सम्गो जो जं कालं उज्जति । जहा उपथनिमित्तं पञ्चविंशत्युच्चासप्रमाणं कायोत्सर्ग करोति । श्रो । सामान्योक्ती, ध०२ श्राधादर्श सामान्योक्तो धिउज्जातो वसंतो मेदणो ण वाहत्ति गडतो वा सिगेएवमादि। धिरुसगः यथा त्रिविधं त्रिविधेन प्राणातिपातविरतिः। दर्श। प्रहया खित्तकानं पप्प ण रीयिजति वासारत्ते वाण विहरिज पञ्चा० । इह विधित्सितस्य वस्तुनः कारणनिरपेक्षं सामान्यति । जश्चिरं व कालं नस्सम्गे जम्मि काले नस्समो वणिजति । [आ००५ अ.] जव्योज्झना तु व्योत्सर्गः स्वयं (जंति ) स्वरूपमुत्सर्ग उच्यते। वृ०४ उ०ा अभिप्रेतवस्तुस्वरूपनिर्वाच्य यद्न्यमनेषणीयमयकिरतीति योगः [ अधकारशत्ति ] नु कारणनिरपेकमुत्सर्गः । निचू० ११ उ० । "उस्सग्गो पोहो" त्सृजति (जेणेत्ति) येन करण नुतेन पात्रादिनोत्सृजति [जत्थति] उस्सग्गो पडिसेहो। नि० चू० १ उ० । श्रथोत्सर्गापवादयोयत्र भव्य व्युत्एजति उच्यतो वा अनुपयुक्तो वा नस्सृजांत एष धिविचारः। अथ योऽयं "न हिंस्यात्सर्वाभूतानी" त्यादिना ज्योत्सगांनिधीयते । द्वारं क्षेत्रोत्सर्ग उच्यते [ज जत्थ बा हिंसानिषेधः श्रौत्सगिको मार्गः सामान्यतो विधिरित्यर्थः वेदवि खेत्तेति यत् केत्राणदेशाद्युत्सृजति यत्र वाऽपि के उत्स विहिता तु हिंसाऽपवादपदं विशेषतो विधिरित्यर्थः। ततश्चापगों व्यावापर्यते एष केत्रोत्सर्गः। काझोत्सर्ग उच्यते [जं जश्चिर ज वादेनोत्सर्गस्य बाधितत्वान्न श्रीतो हिंसाविधिोषायोत्सर्गाम्मि वा कात्ति ] यं कासमुत्सृजति यथा भोजनमधिकृत्य रजनि पवादयोरपवादो विधिर्वलीयानिति न्यायात् । भवतामपि हि साधवः [ जश्चिरं वत्ति ] यावन्तं कालमुत्सर्गो यस्मिन् वा का न खल्वेकान्तेन हिंसानिषेधः तत्तत्कारणे जाते पृथिव्यादिप्रउत्सों घयते एप कानोत्सर्ग इति गाथार्थः । श्राव०५ श्र तिसेवनानामनुज्ञानात् ग्लानाद्यसंस्तरे श्राधाकर्मादिग्रहणभभायोत्सर्गान् प्रतिपादयन्नाह । णनाश्च । अपवादपदं च याज्ञिकी हिंसा देवतादिप्रीतेः पुष्टाल म्बनत्वादिति परमाशक्य स्तुतिकार श्राह नोत्सृष्टमित्यादि भावे पसत्थमि अरं, जेण व नावेण अवकिरइ जं तु । अन्यार्थमिति मध्यवर्ति पदं डमरुकमणिन्यायेनोभयत्रापि संबअस्संजमं पसत्थे, अपसत्ये संजमं चयई ॥ ३८॥ म्धनीयम् । अन्यार्थमुत्सृष्टमन्यस्मै कार्याय प्रयुक्तमुत्सर्गवाक्यपबमादिणो आगमतो उस्सम्गो पसत्यो अपसत्थो अाणादाणं | मन्यार्थप्रयुप्तेन वाक्येन नापोद्यते नापवादगोचरीक्रियते यमेजातिमदादीण य अप्पसत्थोणाणादाण उज्णा जेण वानावण | वार्थमाश्रित्यापवादोऽपि प्रवर्तते तयोनिम्नोन्नतादिव्यवहारवचरति एरमादि[भा० चू०] नाव तिवारपरामर्श भावोत्सर्गों परस्परसापेक्षवनैकार्थसाधनविषयत्वात् यथा बैलाला संथ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246